________________
।
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शुष (शोषणे, दिवादिगण, परस्मै, लट्)
शोक्ष्यति शोक्ष्यतः शोक्ष्यन्ति शोक्ष्यसि शोक्ष्यथः
शोक्ष्यथ शोक्ष्यामि शोक्ष्यावः
शक्ष्यिामः शुष (शोषणे, दिवादिगण, परस्मै, आशीर्लिङ्) शुष्यात् शुष्यास्ताम्
शुष्यासुः शुष्याः शुष्यास्तम्
शुष्यास्त शुष्यासम् शुष्यास्व
शुष्यास्म शुष (शोषणे, दिवादिगण, परस्मै, लुङ) अशुषत् अशुषताम्
अशुषन् अशुषः अशुषतम्
अशुषत अशुषम् अशुषाव
अशुषाम शुष (शोषणे, दिवादिगण, परस्मै, लङ्)
अशोक्ष्यत् अशोक्ष्यताम् अशोक्ष्यन् अशोक्ष्यः
अशोक्ष्यतम अशोक्ष्यत अशोक्ष्यम् अशोक्ष्याव अशक्ष्यिाम शाख (व्याप्तौ, भ्वादिगण, परस्मै, लट्) शाखति
शाखतः शाखसि शाखथः
शाखथ शाखामि शाखावः
शाखामः शाख (व्याप्तौ, भ्वादिगण, परस्मै, लोट्) शाखतु शाखताम्
शाखन्तु शाख शाखतम्
शाखत शाखानि
शाखाव शाख (व्याप्तौ, भ्वादिगण, परस्मै, लङ्)
अशाखत् अशाखताम् अशाखन् अशाखः अशाखतम्
अशाखत अशाखम अशाखाव
अशाखाम
शाखन्ति
शाखाम
For Private and Personal Use Only