________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वस्याम
७०६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली श्वस (प्राणने, अदादिगण, परस्मै, लङ्) अश्वसत् अश्वसिताम्
अश्वसन् अश्वसीः
अश्वसितम् अश्वसित अश्वसम् अश्वसिव
अश्वसिम श्वस (प्राणने, अदादिगण, परस्मै, विधिलिङ्) श्वस्यात् श्वस्याताम्
श्वस्युः श्वस्याः श्वस्यातम्
श्वस्यात श्वस्याम्
श्वस्याव श्वस (प्राणने, अदादिगण, परस्मै, लिट) शश्वास शश्वसतुः
शश्वसुः शश्वसिथ शश्वसथुः
शश्वस शश्वास शश्वसिव
शश्वसिम श्वस (प्राणने, अदादिगण, परस्मै, लुट्) श्वसिता
श्वसितारौ श्वसितारः श्वसितासि श्वसितास्थः श्वसितास्थ
श्वसितास्मि श्वसितास्वः श्वसितास्मः श्वस (प्राणने, अदादिगण, परस्मै, लट्)
श्वसिष्यति श्वसिष्यतः श्वसिष्यन्ति श्वसिष्यसि श्वसिष्यथः श्वसिष्यथ
श्वसिष्यामि श्वसिष्यावः श्वसिष्यामः श्वस (प्राणने, अदादिगण, परस्मै, आशीर्लिङ्) श्वस्यात् श्वस्यास्ताम्
श्वस्यासुः श्वस्यास्तम्
श्वस्यास्त श्वस्यासम् श्वस्यास्व
श्वस्यास्म श्वस (प्राणने, अदादिगण, परस्मै, लुङ्)
अश्वसीत् अश्वसिष्टाम् अश्वसिषुः अश्वसीः अश्वसिष्टम् अश्वसिष्ट अश्वसिषम् अश्वसिष्व अश्वसिष्म
श्वस्याः
For Private and Personal Use Only