________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०५
कितास
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली श्लोक (संघाते । संघातो ग्रन्थः, भ्वादिगण, आत्मने, लुट)
श्लोकिता श्लोकितारौ श्लोकितारः श्लोकितासे श्लोकितासाथे श्लोकितावे
श्लोकिताहे श्लोकितास्वहे श्लोकितास्महे श्लोक (संघाते । संघातो ग्रन्थः, भ्वादिगण, आत्मने, लट्)
श्लोकिष्यते श्लोकिष्येते श्लोकिष्यन्ते श्लोकिष्यसे श्लोकिष्येथे श्लोकिष्यध्वे
श्लोकिष्ये श्लोकिष्यावहे श्लोकिष्यामहे श्लोक (संघाते । संघातो ग्रन्थः, भ्वादिगण, आत्मने, आशीर्लिङ)
श्लोकिषीष्ट श्लोकिषीयास्ताम् श्लोकिषीरन् श्लोकिषीष्ठाः श्लोकिषीयास्थाम श्लोकिषीध्वम
श्लोकिषीय श्लोकिषीवहि श्लोकिषीमहि श्लोक (संघाते । संघातो ग्रन्थः, भ्वादिगण, आत्मने, लुङ्)
अश्लोकिष्ट अश्लोकिषाताम् अश्लोकिषत अश्लोकिष्ठाः अश्लोकिषाथाम् अश्लोकिढ़वम्
अश्लोकषि अश्लोकिष्वहि अश्लोकिष्महि श्लोक (संघाते । संघातो ग्रन्थः, भ्वादिगण, आत्मने, लुङ्)
अश्लोकिष्यत अश्लोकिष्येताम् अश्लोकिष्यन्त अश्लोकिष्यथाः अश्लोकिष्येथाम अश्लोकिष्यध्वम
अश्लोकिष्ये अश्लोकिष्यावहिं अश्लोकिष्यामहि श्वस (प्राणने, अदादिगण, परस्मै, लट्) श्वसिति श्वसितः
श्वसन्ति श्वसिषि श्वसिथः
श्वसिथ श्वसिमि श्वसिवः
श्वसिमः श्वस (प्राणने, अदादिगण, परस्मै, लोट्) श्वसितु श्वसिताम्
श्वसन्तु श्वसिहि श्वसितम
श्वसित श्वसानि श्वसाव
श्वसाम
For Private and Personal Use Only