________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली श्लिष (आलिङ्गने, दिवादिगण, परस्मै, लुङ्) अश्लिषत अश्लिषताम्
अश्लिषन् अश्लिषः
अश्लिषतम् अश्लिषत अश्लिषम् अश्लिषाव अश्लिषाम श्लिष (आलिङ्गने, दिवादिगण, परस्मै, लुङ्)
अश्लेक्ष्यत् अश्लेक्ष्यताम् अश्लेक्ष्यन् अश्लेक्ष्यः अश्लेक्ष्यतम् अश्लेक्ष्यत
अश्लेक्ष्यम् अश्लेक्ष्याव अश्लेक्ष्याम श्लोक (संघाते । संघातो ग्रन्थः, भ्वादिगण, आत्मने, लट्) श्लोकते श्लोकेते
श्लोकन्ते श्लोकसे
श्लोकेथे श्लोकध्वे श्लोके श्लोकावहे
श्लोकामहे श्लोक (संघाते । संघातो ग्रन्थः, भ्वादिगण, आत्मने, लोट्)
श्लोकताम् श्लोकेताम् श्लोकन्ताम् श्लोकस्व श्लोकेथाम् श्लोकध्वम् श्लोकै
श्लोकावहै श्लोकामहै श्लोक (संघाते । संघातो ग्रन्थः, भ्वादिगण, आत्मने, लङ्)
अश्लोकत अश्लोकेताम् अश्लोकन्त अश्लोकथाः अश्लोकेथाम् अश्लोकध्वम्
अश्लोके अश्लोकावहिं अश्लोकामहि श्लोक (संघाते । संघातो ग्रन्थः, भ्वादिगण, आत्मने, विधिलिङ्)
श्लोकेत श्लोकेयाताम् श्लोकेरन श्लोकेथाः श्लोकेयाथाम् श्लोकेध्वम्
श्लोकेय श्लोकेवहि श्लोकेमहि श्लोक (संघाते । संघातो ग्रन्थः, भ्वादिगण, आत्मने, लिट्) शुश्लोके
शुश्लोकाते शुश्लोकिरे शुश्लोकिषे शुश्लोकाथे शुश्लोकिध्वे
शुश्लोकिवहे शुश्लोकिमहे
शुश्लोके
For Private and Personal Use Only