________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०३
श्लिष्यन्तु
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली श्लिष (आलिङ्गने, दिवादिगण, परस्मै, लोट्)
श्लिष्यतु श्लिष्यताम् श्लिष्य
श्लिष्यतम् श्लिष्यत श्लिष्यानि श्लिष्याव श्लिष्याम श्लिष (आलिङ्गने, दिवादिगण, परस्मै, लङ्)
अश्लिष्यत् अश्लिष्यताम् अश्लिष्यन् अश्लिष्यः अश्लिष्यतम् अश्लिष्यत
अश्लिष्यम् अश्लिष्याव अश्लिष्याम श्लिष (आलिङ्गने, दिवादिगण, परस्मै, विधिलिङ्)
श्लिष्येत् श्लिष्येताम् श्लिष्येयुः श्लिष्येः श्लिष्येतम् श्लिष्येत
श्लिष्येयम् श्लिष्येव श्लिष्येम श्लिष (आलिङ्गने, दिवादिगण, परस्मै, लिट्) शिश्लेष शिश्लिषतुः
शिश्लिषुः शिश्लेषिथ शिश्लिषथुः शिश्लिष
शिश्लेष शिश्लिषिव शिश्लिषिम श्लिष (आलिङ्गने, दिवादिगण, परस्मै, लुट्) श्लेष्टा श्लेष्टारौ
श्लेष्टारः श्लेष्टासि
श्लेष्टास्थः श्लेष्टास्थ श्लेष्टास्मि श्लेष्टास्वः श्लेष्टास्मः श्लिष (आलिङ्गने, दिवादिगण, परस्मै, लट्)
श्लेक्ष्यति श्लेक्ष्यतः श्लेक्ष्यन्ति श्लेक्ष्यसि
श्लेक्ष्यथः श्लेक्ष्यथ श्लेक्ष्यामि श्लेक्ष्यावः श्लेक्ष्यामः श्लिष (आलिङ्गने, दिवादिगण, परस्मै, आशीर्लिङ्)
श्लिष्यास्ताम् श्लिष्यासुः श्लिष्याः
श्लिष्यास्तम् श्लिष्यास्त श्लिष्यासम् श्लिष्यास्व श्लिष्यास्म
एले
श्लिष्यात्
For Private and Personal Use Only