________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली श्लाघ (कत्थने, भ्वादिगण, आत्मने, लिट्)
शश्लाघे शश्लाघाते शश्लाघिरे शश्लाघिषे शश्लाघाथे शश्लाधिध्वे शश्लाघे
शश्लाघिवहे शश्लाघिमहे श्लाघृ (कत्थने, भ्वादिगण, आत्मने, लुट्) श्लाधिता
श्लाघितारौ श्लाघितारः श्लाघितासे श्लाघितासाथे श्लाघिताध्वे श्लाघिताहे
श्लाघितास्वहे श्लाघितास्महे श्लाघ (कत्थने, भ्वादिगण, आत्मने, लट्)
श्लाघिष्यते श्लाघिष्येते श्लाघिष्यन्ते श्लाघिष्यसे श्लाघिष्येथे श्लाघियध्वे श्लाघिष्ये
श्लाघिष्यावहे श्लाघिष्यामहे श्लाघ (कत्थने, भ्वादिगण, आत्मने, आशीर्लिङ्) श्लाघिषीष्ट
श्लाघिषीयास्ताम् श्लाघिषीरन् श्लाघिषीष्ठाः श्लाघिषीयास्थाम् श्लाघिषीढ्वम् श्लाघिषीय
श्लाघिषीवहि श्लाघिषीमहि श्लाघृ (कत्थने, भ्वादिगण, आत्मने, लुङ्)
अश्लाघिष्ट अश्लाघिषाताम् अश्लाघिषत अश्लाघिष्ठाः अश्लाघिषाथाम् अश्लाघिध्वम
अश्लाघिषि अश्लाघिष्वहि अश्लाघिष्महि श्लाघृ (कत्थने, भ्वादिगण, आत्मने, लुङ्)
अश्लाघिष्यत अश्लाघिष्येताम् अश्लाघिष्यन्त अश्लाघिष्यथाः अश्लाघिष्येथाम् अश्लाघिष्यध्वम्
अश्लाघिष्ये अश्लाघिष्यावहिं। अश्लाघिष्यामहि श्लिष (आलिङ्गने, दिवादिगण, परस्मै, लट्) श्लिष्यति
श्लिष्यतः श्लिष्यन्ति शिलष्यसि
श्लिष्यथः श्लिष्यथ श्लिष्यामि श्लिष्यावः श्लिष्यामः
पीट
For Private and Personal Use Only