________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शूल (रुजायां संघोषे च, भ्वादिगण, परस्मै, आशीर्लिङ) शूल्यात्
शूल्यास्ताम् शूल्यासुः शूल्याः शूल्यास्तम्
शूल्यास्त शूल्यासम् शूल्यास्व
शूल्यास्म शूल (रुजायां संघोषे च, भ्वादिगण, परस्मै, लुङ्)
अशूलीत् अशूलिष्टाम् अशूलिषुः अशूलीः
अशूलिष्टम् अशूलिष्ट अशूलिषम् अशूलिष्व अशूलिष्म शूल (रुजायां संघोषे च, भ्वादिगण, परस्मै, लुङ्)
अशूलिष्यत् अशूलिष्यताम् अशूलिष्यन् अशलिष्यः अशूलिष्यतम् अशूलिष्यत
अशूलिष्यम् अशूलिष्याव अशूलिष्याम श्लाघ (कत्थने, भ्वादिगण, आत्मने, लट्)
श्लाघते श्लाघसे श्लाघेथे
श्लाघध्वे श्लाघे श्लाघावहे
श्लाघामहे श्लाघ (कत्थने, भ्वादिगण, आत्मने, लोट्)
श्लाघताम् श्लाघेताम् श्लाघन्ताम् श्लाघस्व श्लाघेथाम
श्लाघध्वम् श्लाघै श्लाघावहै
श्लाघामहै श्लाघ (कत्थने, भ्वादिगण, आत्मने, लङ्)
अश्लाघत अश्लाघ्ताम् अश्लाघन्त अश्लाघथाः अश्लाघेथाम् अश्लाघध्वम्
अश्लाघे अश्लाघावहि अश्लाघामहि श्लाघृ (कत्थने, भ्वादिगण, आत्मने, विधिलिङ्) श्लाघेत
श्लाघेयाताम् श्लाघेरन् श्लाघेथाः श्लाघेयाथाम् श्लाघेध्वम् श्लाघेय श्लाघेवहि
श्लाघेमहि
श्लाघेते
श्लाघन्ते
For Private and Personal Use Only