________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७००
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शूल (रुजायां संघोषे च, भ्वादिगण, परस्मै, लट्) शूलति शूलतः
शूलन्ति शूलसि शूलथः
शूलथ शूलामि शूलावः
शूलामः शूल (रुजायां संघोषे च, भ्वादिगण, परस्मै, लोट्) शूलतु शूलताम्
शूलन्तु शूल शूलतम्
शूलत शूलानि शूलाव
शूलाम शूल (रुजायां संघोषे च, भ्वादिगण, परस्मै, लङ्) अशूलत्
अशूलताम् अशूलन् अशूलः
अशूलतम् अशूलत अशूलम् अशूलाव
अशूलाम शूल (रुजायां संघोषे च, भ्वादिगण, परस्मै, विधिलिङ्) शूलेत्
शूलेताम् शूलेयुः शूलेः शूलेतम्
शूलेत शूलेयम्
शूलेम शूल (रुजायां संघोषे च, भ्वादिगण, परस्मै, लिट्) शुशूल
शुशूलतुः शुशूवुः शुशूलिथ
शुशूलथुः शुशूल शुशूलिव शुशूलिम शूल (रुजायां संघोषे च, भ्वादिगण, परस्मै, लुट्)
शूलिता शूलितारौ शूलितारः शूलितासि शूलितास्थः शूलितास्थ
शूलितास्मि शूलितास्वः शूलितास्मः शूल (रुजायां संघोषे च, भ्वादिगण, परस्मै, लट्) शूलिष्यति
शूलिष्यतः शूलिष्यन्ति शूलिष्यसि शूलिष्यथः शूलिष्यथ शूलिष्यामि शूलिष्यावः शूलिष्यामः
शूलेव
For Private and Personal Use Only