________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शब्द (उपसर्गादाविष्कारे च, चुरादिगण, परस्मै, लट्)
शब्दयिष्यति शब्दयिष्यतः शब्दयिष्यन्ति शब्दयिष्यसि शब्दयिष्यथः शब्दयिष्यथ
शब्दयिष्यामि शब्दयिष्यावः शब्दयिष्यामः शब्द (उपसर्गादाविष्कारे च, चुरादिगण, परस्मै, आशीर्लिङ्) शब्द्यात
शब्द्यास्ताम् शब्द्यासुः शब्द्याः शब्द्यास्तम
शब्द्यास्त शब्द्यासम् शब्द्यास्व
शब्द्यास्म शब्द (उपसर्गादाविष्कारे च, चुरादिगण, परस्मै, लुङ्)
अशशब्दत् अशशब्दताम् अशशब्दन् अशशब्दः अशशब्दतम् अशशब्दत
अशशब्दम् अशशब्दाव अशशब्दाम शब्द (उपसर्गादाविष्कारे च, चुरादिगण, परस्मै, लुङ्)
अशब्दयिष्यत् अशब्दयिष्यताम् अशब्दयिष्यन् अशब्दयिष्यः अशब्दयिष्यतम् अशब्दयिष्यत
अशब्दयिष्यम् अशब्दयिष्याव अशब्दयिष्याम शब्द (उपसर्गादाविष्कारे च, चुरादिगण, आत्मने, लट) शब्दयते शब्दयेते
शब्दयन्ते शब्दयसे शब्दयेथे
शब्दयध्वे शब्दये
शब्दयावहे शब्दयामहे शब्द (उपसर्गादाविष्कारे च, चुरादिगण, आत्मने, लोट्)
शब्दयताम् शब्दयेताम् शब्दयन्ताम् शब्दयस्व
शब्दयेथस्व शब्दयध्वम् शब्दयै शब्दयावहै शब्दयामहै शब्द (उपसर्गादाविष्कारे च, चुरादिगण, आत्मने, लङ्) अशब्दयत
अशब्दयेताम् अशब्दयन्त अशब्दयथाः अशब्दयेथाम अशब्दयध्वम् अशब्दये
अशब्दयावहि अशब्दयामहि
For Private and Personal Use Only