SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अशप्स्यत अशप्स्यथाः अशप्स्ये संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली शप (आक्रोशे, भ्वादिगण, आत्मने, लृङ् ) अशप्स्येताम अशप्स्येथाम् अशप्स्यावहि शब्द (उपसर्गादाविष्कारे च, चुरादिगण, परस्मै, लट्) शब्दयति शब्दयसि शब्दयामि शब्दयतु शब्दय शब्दयानि अशब्दयत् अशब्दयः अशब्दयम् www.kobatirth.org शब्दयतः शब्दयथः शब्दयावः शब्द (उपसर्गादाविष्कारे च, चुरादिगण, परस्मै, लोट्) शब्दयताम् शब्दयतम् शब्दयाव शब्द (उपसर्गादाविष्कारे च, चुरादिगण, परस्मै, लङ्) अशब्दयताम् अशब्दयतम् अशब्दयाव शब्दयेत शब्दयेः शब्दयेयम् शब्दयाञ्चकार शब्दयाञ्चकर्थ शब्दयाञ्चकार Acharya Shri Kailassagarsuri Gyanmandir शब्दयिता शब्दयितासि शब्दयितास्मि शब्दयेताम् शब्दयेतम् शब्दयेव अशप्स्यन्त अशप्स्यध्वम् अशप्स्यामहि शब्द (उपसर्गादाविष्कारे च, चुरादिगण, परस्मै, विधिलिङ्) शब्दयेयुः शब्दयेत शब्दयेम शब्दयन्ति शब्दयथ शब्दयामः शब्दयितारौ शब्दयितास्थः शब्दयितास्वः For Private and Personal Use Only शब्दयन्तु शब्दयत शब्दयाम शब्द (उपसर्गादाविष्कारे च, चुरादिगण, परस्मै, शब्दयाञ्चक्रतुः शब्दयाञ्चक्रथुः शब्दयाञ्चकृव शब्द (उपसर्गादाविष्कारे च, चुरादिगण, परस्मै, लुट्) अशब्दयन् अशब्दयत अशब्दयाम लिट्) शब्दयाञ्चक्रुः शब्दयाञ्चक्र शब्दयाञ्चकृम शब्दयितारः शब्दयितास्थ शब्दयितास्मः ६८७
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy