________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शेपिरे
शेपे
६८६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शप (आक्रोशे, भ्वादिगण, आत्मने, लङ्) अशपत
अशपेताम् अशपन्त अशपथाः अशपेथाम्
अशपध्वम् अशपे
अशपावहि अशपामहि शप (आक्रोशे, भ्वादिगण, आत्मने, विधिलिङ्) शपेत शपेयाताम्
शपेरन शपेथाः
शपेयाथाम् शपेध्वम शपेय शपेवहि
शपेमहि शप (आक्रोशे, भ्वादिगण, आत्मने, लिट्) शेपे
शेपाते शेपिषे शेपाथे
शेपिध्वे शेपिवहे
शेपिमहे शप (आक्रोशे, भ्वादिगण, आत्मने, लुट्) शप्ता शप्तारौ
शप्तारः शप्तासे
शप्तासाथे शप्ताध्वे शप्ताहे
शप्तास्वहे शप्तास्महे शप (आक्रोशे, भ्वादिगण, आत्मने, लट्) शप्स्यते शप्स्ये ते
शप्स्यन्ते शप्स्यसे शप्स्येथे
शप्स्यध्वे शप्स्ये
शप्स्यावहे शप्स्यामहे शप (आक्रोशे, भ्वादिगण, आत्मने, आशीर्लिङ्) शप्षीष्ट
शप्षीयास्ताम् शप्पीरन् शप्षीष्ठाः शप्षीयास्थाम् शप्पीध्वम् शप्षीय शप्षीवहि
शप्पीमहि शप (आक्रोशे, भ्वादिगण, आत्मने, लुङ्) अशप्त
अशप्षाताम् अशप्षत अशप्थाः
अशषाथाम् अशब्ध्वम् अशषि अशप्श्वहि
अशष्महि
For Private and Personal Use Only