________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८५
शप्यासम्
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शप (आक्रोशे, भ्वादिगण, परस्मै, लुट) शप्ता शप्तारौ
शप्तारः शप्तासि शप्तास्थः
शप्तास्थ शप्तास्मि शप्तास्वः
शप्तास्मः शप (आक्रोशें, भ्वादिगण, परस्मै, लट्) शप्स्यति शप्स्यतः
शप्स्यन्ति शप्स्यसि शप्स्यथः
शप्स्यथ शप्स्यामि शप्स्यावः
शप्स्यामः शप (आक्रोशे, भ्वादिगण, परस्मै, आशीर्लिङ्) शप्यात् शप्यास्ताम्
शप्यासुः शप्याः शप्यास्तम्
शप्यास्त शप्यास्व
शप्यास्म शप (आक्रोशे, भ्वादिगण, परस्मै, लुङ्) अशाप्सीत् अशाप्ताम्
अशाप्सुः अशाप्सीः अशाप्तम्
अशाप्त अशाप्सम् अशाप्स्व
अवाप्स्म शप (आक्रोशे, भ्वादिगण, परस्मै, लुङ्) अशप्स्यत्
अशप्स्यताम् अशप्स्यन अशप्स्यः
अशप्स्यतम् अशप्स्यत अशप्स्यम् अशप्स्याव
अशप्स्याम शप (आक्रोशे, भ्वादिगण, आत्मने, लट्) शपते
शपेते शपसे शपेथे
शपध्वे शपे शपावहे
शपामहे शप (आक्रोशे, भ्वादिगण, आत्मने, लोट्) शपताम शपेताम
शपन्ताम् शपस्व शपेथाम्
शपध्वम् शपावहै
अशाता
शपन्ते
शपामहै
For Private and Personal Use Only