SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६८४ शुन्ध (शुद्धौ, भ्वादिगण, परस्मै, लुङ्) अशुधत् अशुन्धीः अशुन्धिषम् शपति शपसि शपामि www.kobatirth.org शुन्ध (शुद्धौ, भ्वादिगण, परस्मै, लृङ् ) अशुन्धिष्यत् अशुन्धयः अशुन्धिष्यम् अशुन्धिष्यताम् अशन्धिष्यतम् अशुन्धिष्याव शप (आक्रोशे, भ्वादिगण, परस्मै, लट्) संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली अशपत् अशपः अशुन्दिष्टाम् अशुन्धिष्टम् अशुन्धिष्व शपतः शपथः शपावः शप (आक्रोशे, भ्वादिगण, परस्मै, लोट्) शपतु शपताम् शपतम् शप शानि शपाव शप (आक्रोशे, भ्वादिगण, परस्मै, लङ्) शशाप शेपिथ शशाप अशपताम् अशपतम् अशपाव अशपम् शप (आक्रोशे, भ्वादिगण, परस्मै, विधिलिङ्) शपेत् शपेः शपेयम् शप (आक्रोशे, भ्वादिगण, परस्मै, लिट्) शेपतुः शेपथुः शेपिव शपेताम् शम् शपेव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अशुन्धिषुः अशुन्धिष्ट अशुन्धिष्म - अशुन्धिष्यन् अशुन्धय अशुन्धिष्याम शपन्ति शपथ शपामः शपन्तु शपत शपाम अशपतन् अशपत अशपाम शपेयः शपेत शपेम शेपुः शेप शेपिम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy