________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८३
शुन्ध
शुन्धेव
शुन्धेत शुन्धेम
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शुन्ध (शुद्धौ, भ्वादिगण, परस्मै, लोट्) शुन्धतु
शुन्धताम् शुन्धन्तु शुन्धतम्
शुन्धत शुन्धानि शुन्धाव
शुन्धाम शुन्ध (शुद्धौ, भ्वादिगण, परस्मै, लङ्)
अशुन्धत् अशुन्धताम् अशुन्धन् अशन्धः
अशुन्धतम् अशुन्धत अशुन्धम् अशुन्धाव
अशुन्धाम शुन्ध (शुद्धौ, भ्वादिगण, परस्मै, विधिलिङ्)
शुन्थेत् शुन्धेताम् शुन्धेयुः शुन्धेः
शुन्धेतम् शुन्धेयम् शुन्ध (शुद्धौ, भ्वादिगण, परस्मै, लिट्) शुशुन्ध शुशुन्धतुः
शुशुन्धुः शशन्धिथ शशन्धिथः
शुशुन्ध शुशुन्ध शुशुन्धिव
शुशुन्धिम शुन्ध (शुद्धौ, भ्वादिगण, परस्मै, लुट्)
शुन्धिता शुन्धितारौ शुन्धितारः शन्धितासि शुन्धितास्थः शुन्धितास्थ
शुन्धितास्मि शुन्धितास्वः शुन्धितास्मः शुन्ध (शुद्धौ, भ्वादिगण, परस्मै, लट्)
शुन्धिष्यति शुन्धिष्यतः शुन्धिष्यन्ति शुन्धिष्यसि शुन्धिष्यथः
शन्धिष्यथ शुन्धिष्यामि शुन्धिष्यावः शुन्धिष्यामः शुन्ध (शुद्धौ, भ्वादिगण, परस्मै, आशीर्लिङ्)
शुध्यात् शुध्यास्ताम् शुध्यासुः शुध्याः शुध्यास्तम्
शुध्यास्त शुध्यासम् शुध्यास्व
शुध्यास्म
For Private and Personal Use Only