________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ६८९ शब्द (उपसर्गादाविष्कारे च, चुरादिगण, आत्मने, विधिलिङ्)
शब्दयेत शब्दयेयाताम शब्दयेरन शब्दयेथाः शब्दयेयाथाम् शब्दयेध्वम्
शब्दयेय शब्दयेवहि शब्दयेमहि शब्द (उपसर्गादाविष्कारे च, चुरादिगण, आत्मने, लिट्)
शब्दयाञ्चक्रे शब्दयाञ्चक्राते शब्दयाञ्चक्रिरे शब्दयाञ्चकृषे शब्दयाञ्चक्राथे शब्दयाञ्चकृढ़वे
शब्दयाञ्चक्रे शब्दयाञ्चकृवहे शब्दयाञ्चकृमहे शब्द (उपसर्गादाविष्कारे च, चुरादिगण, आत्मने, लुट)
शब्दयिता शब्दयितारौ शब्दयितारः शब्दयितासे शब्दयितासाथे शब्दयिताध्वे
शब्दयिताहे शब्दयितास्वहे शब्दयितास्महे शब्द (उपसर्गादाविष्कारे च, चुरादिगण, आत्मने, लट्)
शब्दयिष्यते शब्दयिष्येते शब्दयिष्यन्ते शब्दयिष्यसे
शब्दयिष्यध्वे शब्दयिष्ये शब्दयिष्यावहे शब्दयिष्यामहे शब्द (उपसर्गादाविष्कारे च, चुरादिगण, आत्मने, आशीर्लिङ्)
शब्दयिषीष्ट शब्दयिषीयास्ताम् शब्दयिषीरन् शब्दयिषीष्ठाः शब्दयिषीयास्थाम् शब्दयिषीध्वम्
शब्दयिषीय शब्दयिषीवहि शब्दयिषीमहि शब्द (उपसर्गादाविष्कारे च, चुरादिगण, आत्मने, लुङ्)
अशशब्दत अशशब्देताम् अशशब्दन्त अशशब्दथाः अशशब्देथाम अशशब्दध्वम्
अशशब्दे अशशब्दावहि अशशब्दामहि शब्द (उपसर्गादाविष्कारे च, चुरादिगण, आत्मने, लुङ्) अशब्दयिष्यत
अशब्दयिष्यन्त अशब्दयिष्यथाः अशब्दयिष्येथाम् अशब्दयिष्यध्वम् अशब्दयिष्ये अशब्दयिष्यावहि अशब्दयिष्यामहि
For Private and Personal Use Only