________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शोचतु
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ६७७ शकि (शङ्कायाम्, भ्वादिगण, आत्मने, लुङ्)
अशकिष्यत अशकिष्येताम् अशङ्किष्यन्त अशङ्किष्यथाः अशङ्किष्कियेथाम् अशङ्किष्यध्वम्
अशङ्किष्ये अशङ्किष्यावहि । अशङ्किष्यामहि शुच (शोके, भ्वादिगण, परस्मै, लट्) शोचति शोचतः
शोचन्ति शोचसि शोचथः
शोचथ शोचामि शोचावः शोचामः शुच (शोके, भ्वादिगण, परस्मै, लोट्)
शोचताम् शोचन्तु शोच शोचतम्
शोचत शोचानि शोचाव
शोचाम शुच (शोके, भ्वादिगण, परस्मै, लङ्)
अशोचत् अशोचताम् अशोचन् अशोचः अशोचतम् अशोचत अशोचम् अशोचाव
अशोचाम शुच (शोके, भ्वादिगण, परस्मै, विधिलिङ्) शोचेत
शोचेताम् शोचेयुः शोचेः शोचेतम्
शोचेत शोचेयम् शोचेव
शोचेम शुच (शोके, भ्वादिगण, परस्मै, लिट्) शुशोच शुशुचतुः
शुशुचुः शुशोचिथ
शुशुचथुः शुशुच शुशोच शुशुचिव
शुशुचिम शुच (शोके, भ्वादिगण, परस्मै, लुट्) शोचिता
शोचितारौ शोचितारः शोचितासि शोचितास्थः शोचितास्थ शोचितास्मि शोचितास्वः शोचितास्मः
For Private and Personal Use Only