________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शुच (शोके, भ्वादिगण, परस्मै, लट्) शोचिष्यति शोचिष्यतः
शोचिष्यन्ति शोचिष्यसि शोचिष्यथः शोचिष्यथ
शोचिष्यामि शोचिष्यावः शोचिष्यामः शुच (शोके, भ्वादिगण, परस्मै, आशीर्लिङ्) शुच्यात
शुच्यास्ताम् शुच्यासुः शुच्याः शुच्यास्तम्
शच्यास्त शुच्यासम् शुच्यास्व
शुच्यास्म शुच (शोके, भ्वादिगण, परस्मै, लुङ्)
अशोचीत् अशोचिष्टाम अशोचिषुः अशोचीः अशोचिष्टम् अशोचिष्ट
अशोचिषम् अशोचिष्व अशोचिष्म शुच (शोके, भ्वादिगण, परस्मै, लुङ्)
अशोचिष्यत् अशोचिष्यताम् अशोचिष्यन् अशोचिष्यः अशोचिष्यतम् अशोचिष्यत
अशोचिष्यम् अशोचिष्याव अशोचिष्याम शुचिर् (पूतीभावे, दिवादिगण, परस्मै, लट्)
शुच्यतः
शुच्यन्ति शुच्यसि शुच्यथः
शुच्यथ शुच्यामि शुच्यावः
शुच्यामः शुचिर् (पूतीभावे, दिवादिगण, परस्मै, लोट्) शुच्यतु
शुच्यताम् शुच्यन्तु शुच्य शुच्यतम्
शुच्यत शुच्यानि शुच्याव
शुच्याम शुचिर् (पूतीभावे, दिवादिगण, परस्मै, लङ्) अशुच्यत्
अशुच्यताम् अशुच्यन् अशुच्यः
अशुच्यतम् अशुच्यत अशुच्यम् अशुच्याव
अशुच्याम
शुच्यति
For Private and Personal Use Only