SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शकि (शङ्कायाम, भ्वादिगण, आत्मने, लङ्) अशकत अशङ्कताम् अशङ्कन्त अशङकथाः अशङकेथाम अशङकध्वम अशङ्के अशङ्कावहि अशङ्कामहि शकि (शङ्कायाम्, भ्वादिगण, आत्मने, विधिलिङ्) शङ्केत शकेयाताम् शङ्करन् शङ्केथाः शङ्कयाथाम शकेध्वम् शकेय शङ्केवहि शकेमहि शकि (शङ्कायाम्, भ्वादिगण, आत्मने, लिट्) शशङ्के शशङ्काते शशकिरे शशङ्किषे शशङ्काथे शशङ्किध्वे शशङ्के शशङ्केवहे शशङ्किमहे शकि (शङ्कायाम्, भ्वादिगण, आत्मने, लुट्) शङ्किता शङ्कितारौ शङ्कितारः शङ्कितासे शङ्कितासाथे शङ्किताध्वे शङ्किताहे शङ्कितास्वहे शङ्कितास्महे शकि (शङ्कायाम्, भ्वादिगण, आत्मने, लट्) शकिष्यते शङ्किष्येते शङ्किष्यन्ते शङ्किष्यसे शङिकष्यध्वे शङ्किष्ये शङ्कियावहे शङ्किष्यामहे शकि (शङ्कायाम्, भ्वादिगण, आत्मने, आशीर्लिङ्) शङ्किषीष्ट शङ्किषीयास्ताम् शकिषीरन् शकिषीष्ठाः शङिकषीयास्थाम शकिषीध्वम शङ्किषीय शङ्किषीवहि शङ्किषीमहि शकि (शङ्कायाम्, भ्वादिगण, आत्मने, लुङ्) अशकिष्ट अशकिषाताम् अशङ्किषत अशकिष्ठाः आशङ्किषाथाम् अशङ्किध्वम् अशकिषि अशङ्किष्वहि अशङ्किष्महि For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy