________________
Shri Mahavir Jain Aradhana Kendra
वेदयताम वेदस्व वेदयै
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, लोट्)
वेदयेताम वेदथस्व
वेदया है
अवेदयत अवेदयथाः अवेदये
विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, लङ्)
अवेदयेताम्
अवेदयेथाम् अवेदाव
वेदयेत
वेदयेथाः
वेदय
www.kobatirth.org
वेदयाञ्चक्रे
वेदयाञ्चकृषे
वेदयाञ्चक्रे
विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, विधिलिङ्)
वेदयेयाताम् वेदयेयाथाम् वेदयेवहि
वेदयेरन् वेदयेध्वम्
वेदम
विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, लिट्)
वेदयिष्यते
वेदयिष्य
वेदयिष्ये
Acharya Shri Kailassagarsuri Gyanmandir
वेदयिषीष्ट
वेदयिषीष्ठाः वेदयिषीय
वेदयन्ताम् वेदयध्वम
वेदया है
विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, लुट् )
वेदयिता
वेदयितारः
वेदयितासे
वेदयिताध्वे
वेदयिता
वेदयितास्महे
वेदयितारौ
वेदयितासाथे
वेदयितास्व
वेदयाञ्चक्राते वेदयाञ्चक्रिरे
वेदयाञ्चकृढ़वे
वेदयाञ्चक्रा वेदयाञ्चकृवहे वेदयाञ्चकृमहे
अवेदयन्त
अवेदयध्वम्
अवेदयाम
विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने ऌट्)
वेदयिष्येते
वेदयिष्येथे
वेदयिष्यावहे
वेदयिषीयास्ताम् वेदयिषीयास्थाम् dar
"
विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने आशीर्लिङ्)
वेदयिषीरन वेदयिषीध्वम् वेदयिषीमहि
For Private and Personal Use Only
वेदयिष्यन्ते
वेदयिष्यध्वे
वेदयिष्यामहे
६७३