SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वेदयताम वेदस्व वेदयै संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, लोट्) वेदयेताम वेदथस्व वेदया है अवेदयत अवेदयथाः अवेदये विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, लङ्) अवेदयेताम् अवेदयेथाम् अवेदाव वेदयेत वेदयेथाः वेदय www.kobatirth.org वेदयाञ्चक्रे वेदयाञ्चकृषे वेदयाञ्चक्रे विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, विधिलिङ्) वेदयेयाताम् वेदयेयाथाम् वेदयेवहि वेदयेरन् वेदयेध्वम् वेदम विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, लिट्) वेदयिष्यते वेदयिष्य वेदयिष्ये Acharya Shri Kailassagarsuri Gyanmandir वेदयिषीष्ट वेदयिषीष्ठाः वेदयिषीय वेदयन्ताम् वेदयध्वम वेदया है विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, लुट् ) वेदयिता वेदयितारः वेदयितासे वेदयिताध्वे वेदयिता वेदयितास्महे वेदयितारौ वेदयितासाथे वेदयितास्व वेदयाञ्चक्राते वेदयाञ्चक्रिरे वेदयाञ्चकृढ़वे वेदयाञ्चक्रा वेदयाञ्चकृवहे वेदयाञ्चकृमहे अवेदयन्त अवेदयध्वम् अवेदयाम विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने ऌट्) वेदयिष्येते वेदयिष्येथे वेदयिष्यावहे वेदयिषीयास्ताम् वेदयिषीयास्थाम् dar " विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने आशीर्लिङ्) वेदयिषीरन वेदयिषीध्वम् वेदयिषीमहि For Private and Personal Use Only वेदयिष्यन्ते वेदयिष्यध्वे वेदयिष्यामहे ६७३
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy