________________
Shri Mahavir Jain Aradhana Kendra
६७२
विद (सत्तायाम्, दिवादिगण, आत्मने, लिट्)
विविदे
विविदिषे विविदे
विविदा
विविदाथे विविदिवहे
विद (सत्तायाम्, दिवादिगण, आत्मने, लुट् )
वेत्ता
वेत्तारौ
वेत्तासे
वेत्तासाथे
वेत्ताहे
वेत्तास्वहे
www.kobatirth.org
विद (सत्तायाम्, दिवादिगण, आत्मने, लट्)
वेत्स्यते
वेत्स्यसे
वेत्स्ये
अवित्त
अवित्था:
अवित्सि
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
विद (सत्तायाम्, दिवादिगण, आत्मने, लुङ्)
अवित्साताम्
अवित्साथाम् अवित्स्वहि
वेत्स्येते
वेत्स्येथे
वेत्स्यावहे
विद (सत्तायाम्, दिवादिगण, आत्मने आशीर्लिङ्)
वित्सीष्ट
वित्सीष्ठाः वित्सीय
वेदयते
विद (सत्तायाम्, दिवादिगण, आत्मने, लुङ्)
अवित्स्यत
अवित्स्यथाः
अवित्स्ये
से
वित्सीयास्ताम्
वित्सीयास्थाम् वित्सीवहि
वेदये
Acharya Shri Kailassagarsuri Gyanmandir
विविदिरे विविदिध्वे
विविदिमहे
वेदयेते
वेदयेथे
वेदयावहे
वेत्तार:
वेत्ताध्वे
वेत्तास्महे
For Private and Personal Use Only
वेत्स्यन्ते
वेत्स्यध्वे
वेत्स्यामहे
विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, लट्)
वेदयन्ते
वेदयध्वे
वेदयाम
वित्सीरन
वित्सीध्वम्
वित्सी महि
अवित्स्यन्त
अवित्स्येताम् अवित्स्येथाम् अवित्स्यावहि अवित्स्यामहि
अवित्स्यध्वम
अवित्सत अविध्वम्
अविस्महि