________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, लुङ्)
अवीविदत अवीविदेताम् अवीविदन्त अवीविदथाः अवीविदेथाम अवीविदध्वम
अवीविदे अवीविदावहि अवीविदामहि विद (चेतनाख्याननिवासेषु, चुरादिगण, आत्मने, लुङ्)
अवेदयिष्यत अवेदयिष्येताम् अवेदयिष्यन्त अवेदयिष्यथाः अवेदयिष्येथाम् अवेदयिष्यध्वम
अवेदयिष्ये अवेदयिष्यावहि अवेदयिष्यामहि शकू (शक्ती, स्वादिगण, परस्मै, लट्) शक्नोति शक्नुतः
शक्नुवन्ति शक्नोषि शक्नुथः
शक्नुथ शक्नोमि शक्नुवः
शक्नुमः शकू (शक्ती, स्वादिगण, परस्मै, लोट्)
शक्नोतु शक्नुताम् शक्नुवन्तु शक्नहि शक्नुतम्
शक्नुत शक्नवानि शक्नवाव
शक्नवाम शकू (शक्ती, स्वादिगण, परस्मै, लङ्)
अशक्नोत् अशक्नुताम् अशक्नुवन् अशक्नोः अशक्नुतम्
अशक्नुत अशक्नुवम् अशक्नुव अशक्नुम शकू (शक्तौ, स्वादिगण, परस्मै, विधिलिङ्) शक्नुयात्
शक्नुयाताम शक्नुयुः शक्नुयाः शक्नुयातम् शक्नुयात. शक्नुयाम् शक्नुयाव
शक्नुयाम शकू (शक्ती, स्वादिगण, परस्मै, लिट्) शशाक
शेकतुः शेकिथ शेकथुः
शेक शशाक शेकिव
शेकिम
शेकुः
For Private and Personal Use Only