________________
Shri Mahavir Jain Aradhana Kendra
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
www.kobatirth.org
वाछि (इच्छायाम्, भ्वादिगण, परस्मै, विधिलिङ्)
वाञ्छेताम
वाञ्छेतम्
वाञ्छेव
वाञ्छेत् वाञ्छेः
वाञ्छेयम्
वाछि (इच्छायाम्, भ्वादिगण, परस्मै, लिट् )
ववाञ्छ
ववाञ्छिथ
ववाञ्छ
वाछि (इच्छायाम्, भ्वादिगण, परस्मै, लुट् )
वाञ्छ
वाञ्छिता वाञ्छितासि वाञ्छितास्मि वाञ्छितास्वः
वाञ्छितास्थः
वाञ्छयात्
वाञ्छयाः
ववाञ्छतुः
ववाञ्छथुः ववाञ्छिव
अवाञ्छिष्यः
अवाञ्छिष्यम्
--
वाछि (इच्छायाम्, भ्वादिगण, परस्मै, ऌट्)
वाञ्छिष्यति
वाञ्छिष्यतः
वाञ्छिष्यथः
वाञ्छिष्यसि वाञ्छिष्यामि
वाञ्छिष्यावः
वाछि (इच्छायाम्, भ्वादिगण, परस्मै, आशीर्लिङ्)
वाञ्छ्यास्ताम्
वाञ्छयास्तम्
वाञ्छ्यास्व
वाञ्छ्यासम्
वाछि (इच्छायाम्, भ्वादिगण, परस्मै, लुङ्)
अवाञ्छीत
अवाञ्छिष्टाम्
अवाञ्छिष्टम्
अवाञ्छीः अवाञ्छिषम् अवाञ्छिष्व
वाछि (इच्छायाम्, भ्वादिगण, परस्मै, लृङ् )
अवाञ्छिष्यत् अवाञ्छिष्यताम्
अवाञ्छिष्यतम् अवाञ्छिष्याव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
वाञ्छेयुः वाञ्छेत
वाञ्छेम
ववाञ्छुः
ववाञ्छ
ववाञ्छिम
वाञ्छितारः
वाञ्छितास्थ
वाञ्छितास्मः
वाञ्छिष्यन्ति
वाञ्छिष्यथ
वाञ्छिष्यामः
वाञ्छयासुः
वाञ्छ्यास्त
वाञ्छ्यास्म
अवाञ्छिषुः अवाञ्छिष्ट
अवाञ्छिष्म
अवाञ्छिष्यन् अवाञ्छित अवाञ्छिष्याम
६६९