SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ਰਸ਼ੀਦ वक्षीष्ठाः वक्षीय ६६८ वह (प्रापणे, भ्वादिगण, आत्मने ऌट्) वक्ष्यते वक्ष्यसे वक्ष्ये वह (प्रापणे, भ्वादिगण, आत्मने आशीर्लिङ्) www.kobatirth.org अवक्ष्यत अवक्ष्यथाः अवक्ष्ये संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली वाञ्छति वाञ्छसि वाञ्छामि वक्ष्येते वक्ष्येथे वक्ष्या वह (प्रापणे, भ्वादिगण, आत्मने, लुङ्) अवोढ अवोढाः अवक्षि वह (प्रापणे, भ्वादिगण, आत्मने, लृङ् ) वक्षीयास्ताम् वक्षीयास्थाम् वक्षीवहि अवक्ष्येताम् अवक्ष्येथाम् अवक्ष्यावहि वाछि (इच्छायाम्, भ्वादिगण, परस्मै, लट्) अवक्षाताम् अवक्षाथाम् अवक्ष्वहि वाञ्छतः वाञ्छथः वाञ्छावः वाछि (इच्छायाम्, भ्वादिगण, परस्मै, लोट्) वाञ्छतु वाञ्छताम् वाञ्छतम् वाञ्छ वाञ्छानि वाञ्छाव वाछि (इच्छायाम्, भ्वादिगण, परस्मै, लङ्) अवाञ्छत् अवाञ्छताम् अवञ्छः अवाञ्छतम् अवाञ्छम् अवाञ्छाव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only वक्ष्यन्ते वक्ष्यध्वे वक्ष्याम वक्षीरन् वक्षीध्वम वक्षीमहि अवक्षत अवोढ़वम् अम अवक्ष्यन्त अवक्ष्यध्वम् अवक्ष्याम वाञ्छन्ति वाञ्छथ वाञ्छामः वाञ्छन्तु वाञ्छत वाञ्छाम अवाञ्छन् अवाञ्छत अवाञ्छाम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy