________________
Shri Mahavir Jain Aradhana Kendra
ਰਸ਼ੀਦ
वक्षीष्ठाः वक्षीय
६६८
वह (प्रापणे, भ्वादिगण, आत्मने ऌट्)
वक्ष्यते
वक्ष्यसे वक्ष्ये
वह (प्रापणे, भ्वादिगण, आत्मने आशीर्लिङ्)
www.kobatirth.org
अवक्ष्यत
अवक्ष्यथाः अवक्ष्ये
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
वाञ्छति
वाञ्छसि
वाञ्छामि
वक्ष्येते
वक्ष्येथे
वक्ष्या
वह (प्रापणे, भ्वादिगण, आत्मने, लुङ्)
अवोढ
अवोढाः
अवक्षि
वह (प्रापणे, भ्वादिगण, आत्मने, लृङ् )
वक्षीयास्ताम् वक्षीयास्थाम् वक्षीवहि
अवक्ष्येताम्
अवक्ष्येथाम्
अवक्ष्यावहि
वाछि (इच्छायाम्, भ्वादिगण, परस्मै, लट्)
अवक्षाताम्
अवक्षाथाम् अवक्ष्वहि
वाञ्छतः
वाञ्छथः
वाञ्छावः
वाछि (इच्छायाम्, भ्वादिगण, परस्मै, लोट्)
वाञ्छतु
वाञ्छताम्
वाञ्छतम्
वाञ्छ वाञ्छानि
वाञ्छाव
वाछि (इच्छायाम्, भ्वादिगण, परस्मै, लङ्)
अवाञ्छत्
अवाञ्छताम्
अवञ्छः
अवाञ्छतम्
अवाञ्छम्
अवाञ्छाव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
वक्ष्यन्ते
वक्ष्यध्वे
वक्ष्याम
वक्षीरन् वक्षीध्वम
वक्षीमहि
अवक्षत अवोढ़वम्
अम
अवक्ष्यन्त
अवक्ष्यध्वम्
अवक्ष्याम
वाञ्छन्ति
वाञ्छथ
वाञ्छामः
वाञ्छन्तु वाञ्छत
वाञ्छाम
अवाञ्छन्
अवाञ्छत
अवाञ्छाम