________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६७०
विद (ज्ञाने, अदादिगण, परस्मै, लट्)
वेद
वेत्थ
वेद
विद (ज्ञाने, अदादिगण, परस्मै, लोट्)
वेत्त
विद्धि
वेदानि
विद (ज्ञाने, अदादिगण, परस्मै, लङ्)
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
वेदिष्यति
वेदिष्यसि
वेदिष्यामि
विदतुः
विदथुः विद्व
वित्ताम्
वित्तम्
वेदाव
अवेत् अवेः
अवेदम्
विद (ज्ञाने, अदादिगण, परस्मै, विधिलिङ्)
अवित्ताम्
अवित्तम्
अवि
विद्यात्
विद्याः
विद्याम्
विद (ज्ञाने, अदादिगण, परस्मै, लिट् )
विवेद
विवेदिथ
विवेद
विद (ज्ञाने, अदादिगण, परस्मै, लुट् )
वेदिता
वेदितासि वेदितास्मि
विद (ज्ञाने, अदादिगण, परस्मै, लृट्)
विद्याताम्
विद्यातम्
विद्याव
विविदतुः विविदथुः
विविदिव
वेदितारौ
वेदितास्थः
वेदितास्वः
वेदिष्यतः
वेटिष्यथः
वेदिष्यावः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
विदुः
विद
विद्म
-
विदन्तु
वित्त
विदाम
अविदुः
अवित्त
अविद्म
विद्युः विद्यात
विद्याम
विविदुः
विविद
विविदिम
वेदितार:
वेदितास्थ..
वेदितास्मः
वेदिष्यन्ति
वेदिष्यथ वेदिष्यामः
---