________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वर्ध (छेदनपूरणयोः, चुरादिगण, आत्मने, लङ्)
अवर्धयत अवर्धयेताम अवर्धयन्त अवर्धयथाः अवर्धयेथाम अवर्धयध्वम
अवर्धये अवर्धयावहि अवर्धयामहि वर्ध (छेदनपूरणयोः, चुरादिगण, आत्मने, विधिलिङ्) वर्धयेत
वर्धयेयाताम वर्धयेरन वर्धयेथाः वर्धयेयाथाम् वर्धयेध्वम्
वर्धयेय वर्धयेवहि वर्धयेमहि वर्ध (छेदनपूरणयोः, चुरादिगण, आत्मने, लिट्)
वर्धयाञ्चक्रे वर्धयाञ्चक्राते वर्धयाञ्चक्रिरे वर्धयाञ्चकृषे वर्धयाञ्चक्राथे वर्धयाञ्चकृढ़वे
वर्धयाञ्चक्रे वर्धयाञ्चकृवहे वर्धयाञ्चकमहे वर्ध (छेदनपूरणयोः, चुरादिगण, आत्मने, लुट) वर्धयिता
वर्धयितारौ वर्धयितारः वर्धयितासे वर्धयितासाथे वर्धयिताध्वे
वर्धयिताहे वर्धयितास्वहे वर्धयितास्महे वर्ध (छेदनपूरणयोः, चुरादिगण, आत्मने, लट्)
वर्धयिष्यते वर्धयिष्येते वर्धयिष्यन्ते वर्धयिष्यसे वर्धयिष्येथे वर्धयिष्यध्वे
वर्धयिष्ये वर्धयिष्यावहे वर्धयिष्यामहे वर्ध (छेदनपूरणयोः, चुरादिगण, आत्मने, आशीर्लिङ्)
वर्धयिषीष्ट वर्धयिषीयास्ताम् वर्धयिषीरन् वर्धयिषीष्ठाः वर्धयिषीयास्थाम् वर्धयिषीध्वम्
वर्धयिषीय वर्धयिषीवहि वर्धयिषीमहि वर्ध (छेदनपूरणयोः, चुरादिगण, आत्मने, लुङ्) अववर्धत
अववर्धेताम अववर्धन्त अववर्धथाः अववर्धथाम अववर्धध्वम् अववर्धे
अववर्धावहि अववर्धामहि
व
For Private and Personal Use Only