SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५७ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वर्ध (छेदनपूरणयोः, चुरादिगण, आत्मने, लुङ्) अवर्धयिष्यत अवर्धयिष्येताम् अवर्धयिष्यन्त अवर्धयिष्यथाः अवर्धयिष्येथाम् अवर्धयिष्यध्वम् अवर्धयिष्ये अवर्धयिष्यावहि अवर्धयिष्यामहि वल (संवरणे सञ्चरणे च, भ्वादिगण, आत्मने, लट्) वलते वलेते वलन्ते वलसे वलेथे वलध्वे वले वलावहे वलामहे वल (संवरणे सञ्चरणे च, भ्वादिगण, आत्मने, लोट) वलताम् वलेताम् वलन्ताम् वलस्व वलेथाम् वलध्वम् वलै वलावहै वलामहै वल (संवरणे सञ्चरणे च, भ्वादिगण, आत्मने, लङ्) अवलत अवलेताम् अवलन्त अवलथाः अवलेथाम अवलध्वम अवलावहि अवलामहि वल (संवरणे सञ्चरणे च, भ्वादिगण, आत्मने, विधिलिङ्) वलेत वलेयाताम् वलेथाः वलेयाथाम वलेध्वम् वलेय वलेवहि वलेमहि वल (संवरणे सञ्चरणे च, भ्वादिगण, आत्मने, लिट) ववले ववलाते ववलिरे ववलिषे ववलाथे ववलिध्वे ववले ववलिवहे ववलिमहे वल (संवरणे सञ्चरणे च, भ्वादिगण, आत्मने, लुट्) वलिता वलितारौ वलितारः वलितासे वलितासाथे वलिताध्ये वलिताहे वलितास्वहे वलितास्महे अवले वलेरन् For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy