________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
वर्ध ( छेदनपूरणयो:, चुरादिगण, परस्मै, लुट् )
वर्धा
वर्धयितास वर्धयितास्मि
वर्ध (छेंदनपूरणयो:, चुरादिगण, परस्मै, लट्)
वर्धयिष्यति
वर्धयिष्यसि वर्धयिष्यामि
वर्ध (छेदनपूरणयो:, चुरादिगण, परस्मै, आशीर्लिङ्)
वर्ध्यात् वर्ध्याः वर्ध्यासम्
वर्ध (छेदनपूरणयो:, चुरादिगण, परस्मै, लुङ्)
अववर्धताम
अववर्धत् अववर्धः
अववर्धतम्
अववर्धम्
अववर्धाव
वर्धयते
वर्धय
वर्धये
वर्धयित
वर्धयितास्थः वर्धयितास्वः
वर्धयिष्यतः
वर्धयिष्यथः
वर्धयिष्यावः
वर्ध्यास्ताम्
वर्ध्यास्तम् वर्ध्याव
वर्ध (छेदनपूरणयो:, चुरादिगण, परस्मै, लृङ् )
अवर्धयिष्यताम्
अवर्धयिष्यत् अवर्धयिष्यः' अवर्धयिष्यम् अवर्धयिष्याव
अवर्धयिष्यतम्
वर्ध (छेदनपूरणयो:, चुरादिगण, आत्मने, लट्)
वर्धयेते
वर्धयेथे
वर्धा
वर्ध (छेदनपूरणयोः, चुरादिगण, आत्मने, लोट्)
वर्धयताम
वर्धस्व
वर्धयै
वर्धयेताम
वर्धये स्व
वर्धया है
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
वर्धयितारः वर्धयितास्थ
वर्धयितास्मः
वर्धयिष्यन्ति
वर्धयिष्यथ
वर्धयिष्यामः
वर्ध्यासुः
वयस्त
वर्ध्याम
अववर्धन् अर्ध
अववर्धाम
अवर्धयिष्यन् अवर्धयिष्यत
अवर्धयिष्याम
वर्धयन्ते
वर्धयध्वे
वर्धयामहे
वर्धयन्ताम्
वर्धयध्वम वर्धयामहै
६५५