________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, आत्मने, लुङ्)
अववर्णत अववर्णेताम अववर्णन्त अववर्णथाः अववर्णेथाम अववर्णध्वम
अववर्णे अववर्णावहि अववर्णामहि वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, आत्मने, लुङ्)
अवर्णयिष्यत अवर्णयिष्येताम् अवर्णयिष्यन्त अवर्णयिष्यथाः अवर्णयिष्येथाम अवर्णयिष्यध्वम
अवर्णयिष्ये अवर्णयिष्यावहि अवर्णयिष्यामहि वर्ध (छेदनपूरणयोः, चुरादिगण, परस्मै, लट्)
वर्धयति वर्धयतः वर्धयन्ति वर्धयसि वर्धयथः
वर्धयथ वर्धयामि वर्धयावः वर्धयामः वर्ध (छेदनपूरणयोः, चुरादिगण, परस्मै, लोट)
वर्धयतु वर्धयताम् वर्धयन्तु वर्धय वर्धयतम्
वर्धयत वर्धयानि वर्धयाव
वर्धयाम वर्ध (छेदनपूरणयोः, चुरादिगण, परस्मै, लङ्)
अवर्धयत् अवर्धयताम् अवर्धयन् अवर्धयः
अवर्धयतम् अवर्धयत अवर्धयम् अवर्धयाव
अवर्धयाम वर्ध (छेदनपूरणयोः, चुरादिगण, परस्मै, विधिलिङ्) वर्धयेत् वर्धयेताम्
वर्धयेयुः वर्धयेः
वर्धयेतम् वर्धयेत वर्धयेयम् वर्धयेव
वर्धयेम वर्ध (छेदनपूरणयोः, चुरादिगण, परस्मै, लिट्)
वर्धयाञ्चकार वर्धयाञ्चक्रतुः वर्धयाञ्चक्रुः वर्धयाञ्चकर्थ वर्धयाञ्चक्रथुः वर्धयाञ्चक्र वर्धयाञ्चकार वर्धयाञ्चकृव वर्धयाञ्चकृम
For Private and Personal Use Only