________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५३
राना
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, आत्मने, लोट्) वर्णयताम्
वर्णयेताम् वर्णयन्ताम् वर्णयस्व वर्णयेथस्व वर्णयध्वम् वर्णयै
वर्णयावहै वर्णयामहै वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, आत्मने, लङ्)
अवर्णयत अवर्णयेताम अवर्णयन्त अवर्णयथाः अवर्णयेथाम अवर्णयध्वम्
अवर्णये अवर्णयावहि अवर्णयामहि वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, आत्मने, विधिलिङ्) वर्णयेत
वर्णयेयाताम वर्णयेरन वर्णयेथाः वर्णयेयाथाम् वर्णयेध्वम्
वर्णयेय वर्णयेवहि वर्णयेमहि वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, आत्मने, लिट्)
वर्णयाञ्चके वर्णयाञ्चक्राते वर्णयाञ्चक्रिरे वर्णयाञ्चकृषे वर्णयाञ्चक्राथे वर्णयाञ्चकृढ्वे वर्णयाञ्चके
वर्णयाञ्चकृवहे वर्णयाञ्चकृमहे वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, आत्मने, लुट्)
वर्णयिता वर्णयितारौ वर्णयितारः वर्णयितासे वर्णयितासाथे वर्णयिताध्वे
वर्णयिताहे वर्णयितास्वहे वर्णयितास्महे वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, आत्मने, लट्)
वर्णयिष्यते वर्णयिष्येते वर्णयिष्यन्ते वर्णयिष्यसे वर्णयिष्येथे वर्णयिष्यध्वे
वर्णयिष्ये वर्णयिष्यावहे वर्णयिष्यामहे वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, आत्मने, आशीर्लिङ्)
वर्णयिषीष्ट वर्णयिषीयास्ताम् वर्णयिषीरन् वर्णयिषीष्ठाः वर्णयिषीयास्थाम् वर्णयिषीध्वम् वर्णयिषीय वर्णयिषीवहि वर्णयिषीमहि
For Private and Personal Use Only