________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, परस्मै, लिट्)
वर्णयाञ्चकार वर्णयाञ्चक्रतुः वर्णयाञ्चक्रुः वर्णयाञ्चकर्थ वर्णयाञ्चक्रथुः वर्णयाञ्चक्र
वर्णयाञ्चकार वर्णयाञ्चकृव वर्णयाञ्चकम वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, परस्मै, लुट्)
वर्णयिता वर्णयितारौ वर्णयितारः वर्णयितासि वर्णयितास्थः वर्णयितास्थ
वर्णयितास्मि वर्णयितास्वः वर्णयितास्मः वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, परस्मै, लट्)
वर्णयिष्यति वर्णयिष्यतः वर्णयिष्यन्ति वर्णयिष्यसि वर्णयिष्यथः वर्णयिष्यथ
वर्णयिष्यामि वर्णयिष्यावः वर्णयिष्यामः वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, परस्मै, आशीर्लिङ्) वर्ध्यात् वास्ताम् वासुः
वास्तम् वास्त वासम् वास्व
वास्म वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, परस्मै, लुङ्) अववर्णत
अववर्णताम् अववर्णन अववर्णः अववर्णतम् अववर्णत
अववर्णम् अववर्णाव अववर्णाम वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, परस्मै, लुङ्)
अवर्णयिष्यत् अवर्णयिष्यताम् अवर्णयिष्यन् अवर्णयिष्यः अवर्णयिष्यतम् अवर्णयिष्यत
अवर्णयिष्यम् अवर्णयिष्याव' अवर्णयिष्याम वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, आत्मने, लट्) वर्णयते वर्णयेते
वर्णयन्ते वर्णयसे वर्णयेथे
वर्णयध्वे वर्णये
वर्णयावहे वर्णयामहे
वाः
For Private and Personal Use Only