SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ६५१ व्रज (मार्गसंस्कारगत्योः, चुरादिगण, आत्मने, आशीर्लिङ्) वाजयिषीष्ट वाजयिषीयास्ताम् वाजयिषीरन् वाजयिषीष्ठाः वाजयिषीयास्थाम् वाजयिषीध्वम् वाजयिषीय वाजयिषीवहि व्राजयिषीमहि व्रज (मार्गसंस्कारगत्योः, चुरादिगण, आत्मने, लुङ्) अवीव्रजत अवीव्रजेताम् अवीव्रजन्त अवीव्रजथाः अवीव्रजेथाम अवीव्रजध्वम अवीव्रजे अवीव्रजावहि अवीव्रजामहि व्रज (मार्गसंस्कारगत्योः, चुरादिगण, आत्मने, लुङ्) अवाजयिष्यत अवाजयिष्येताम् अवाजयिष्यन्त अव्राजयिष्यथाः अवाजयिष्येथाम् अवाजयिष्यध्वम् अव्राजयिष्ये अवाजयिष्यावहि अवाजयिष्यामहि वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, परस्मै, लट्) वर्णयति वर्णयतः वर्णयन्ति वर्णयसि वर्णयथः वर्णयामि वर्णयावः वर्णयामः वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, परस्मै, लोट्) वर्णयतु वर्णयताम् वर्णयन्तु वर्णय वर्णयतम् वर्णयत वर्णयाणि वर्णयाव वर्णयाम वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, परस्मै, लङ्) अवर्णयत् अवर्णयताम् अवर्णयन् अवर्णयः अवर्णयतम् अवर्णयत अवर्णयम् अवर्णयाव अवर्णयाम वर्ण (वर्णक्रियाविस्तारगुणवचनेषु, चुरादिगण, परस्मै, विधिलिङ्) वर्णयेत् वर्णयेताम् वर्णयेयुः वर्णयेः वर्णयेतम् वर्णयेत वर्णयेयम् वर्णयेव वर्णयेम वर्णयथ For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy