________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली व्रज (मार्गसंस्कारगत्योः, चुरादिगण, आत्मने, लट्)
वाजयते वाजयेते वाजयन्ते व्राजयसे वाजयेथे
व्राजयध्वे व्राजये
वाजयावहे व्राजयामहे व्रज (मार्गसंस्कारगत्योः, चुरादिगण, आत्मने, लोट)
वाजयताम वाजयेताम् वाजयन्ताम् व्राजयस्व व्राजयेथस्व व्राजयध्वम्
व्राजयै व्राजयावहै व्राजयामहै व्रज (मार्गसंस्कारगत्योः, चुरादिगण, आत्मने, लङ्)
अवाजयत अव्राजयेताम् अवाजयन्त । अवाजयथाः अव्राजयेथाम् अव्राजयध्वम अव्राजये अवाजयावहि
अवाजयामहि व्रज (मार्गसंस्कारगत्योः, चुरादिगण, आत्मने, विधिलिङ्)
वाजयेत व्राजयेयाताम् वाजयेरन् व्राजयेथाः व्राजयेयाथाम् वाजयेध्वम्
वाजयेय वाजयेवहि वाजयेमहि व्रज (मार्गसंस्कारगत्योः, चुरादिगण, आत्मने, लिट्)
वाजयाञ्चक्रे वाजयाञ्चक्राते वाजयाञ्चक्रिरे वाजयाञ्चकृषे व्राजयाञ्चक्राथे वाजयाञ्चकृट्वे
वाजयाञ्चक्रे वाजयाञ्चकृवहे व्राजयाञ्चकृमहेव्रज (मार्गसंस्कारगत्योः, चुरादिगण, आत्मने, लुट्)
वाजयिता वाजयितारौ वाजयितारः वाजयितासे वाजयितासाथे वाजयिताध्वे
वाजयिताहे वाजयितास्वहे वाजयितास्महे व्रज (मार्गसंस्कारगत्योः, चुरादिगण, आत्मने, लट्)
वाजयिष्यते वाजयिष्येते वाजयिष्यन्ते वाजयिष्यसे वाजयिष्येथे वाजयिष्यध्वे वाजयिष्ये वाजयिष्यावहे वाजयिष्यामहे
For Private and Personal Use Only