________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली व्रज (मार्गसंस्कारगत्योः, चुरादिगण, परस्मै, विधिलिङ्)
व्राजयेत् वाजयेताम् वाजयेयुः वाजयेः वाजयेतम् व्राजयेत व्राजयेयम् व्राजयेव
व्राजयेम व्रज (मार्गसंस्कारगत्योः, चुरादिगण, परस्मै, लिट)
व्राजयाञ्चकार वाजयाञ्चक्रतुः वाजयाञ्चक्रुः वाजयाञ्चकर्थ वाजयाञ्चक्रथुः वाजयाञ्चक्र
वाजयाञ्चकार वाजयाञ्चकृव वाजयाञ्चकृम व्रज (मार्गसंस्कारगत्योः, चुरादिगण, परस्मै, लुट्)
वाजयिता वाजयितारौ वाजयितारः वाजयितासि वाजयितास्थः वाजयितास्थ
वाजयितास्मि वाजयितास्वः वाजयितास्मः व्रज (मार्गसंस्कारगत्योः, चुरादिगण, परस्मै, लट्)
वाजयिष्यति वाजयिष्यतः वाजयिष्यन्ति वाजयिष्यसि वाजयिष्यथः वाजयिष्यथ
वाजयिष्यामि वाजयिष्यावः वाजयिष्यामः व्रज (मार्गसंस्कारगत्योः, चुरादिगण, परस्मै, आशीर्लिङ्) - व्राज्यात वाज्यास्ताम् व्राज्यासुः व्राज्याः
व्राज्यास्तम व्राज्यास्त व्राज्यासम् व्राज्यास्व
व्राज्यास्म व्रज (मार्गसंस्कारगत्योः, चुरादिगण, परस्मै, लुङ्)
अवीव्रजत् अवीव्रजताम् अवीव्रजन अवीव्रजः अवीव्रजतम् अवीव्रजत
अवीव्रजम् अवीव्रजाव अवीव्रजाम व्रज (मार्गसंस्कारगत्योः, चुरादिगण, परस्मै, लुङ्)
अवाजयिष्यत् अवाजयिष्यताम् अवाजयिष्यन् अवाजयिष्यः अवाजयिष्यतम् अवाजयिष्यत अवाजयिष्यम् अवाजयिष्याव अव्राजयिष्याम
For Private and Personal Use Only