________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपाक्ली व्रज (गतौ, भ्वादिगण, परस्मै, लट्)
व्रजिष्यति व्रजिष्यतः व्रजिष्यन्ति व्रजिष्यसि
व्रजिष्यथः व्रजिष्यथ व्रजिष्यामि व्रजिष्यावः व्रजिष्यामः व्रज (गतौ, भ्वादिगण, परस्मै, आशीर्लिङ्) व्रज्यात व्रज्यास्ताम्
व्रज्यासुः व्रज्याः व्रज्यास्तम्
व्रज्यास्त व्रज्यासम व्रज्यास्व
व्रज्यास्म व्रज (गतौ, भ्वादिगण, परस्मै, लुङ्)
अव्राजीत अव्राजिष्टाम् अव्राजिषुः अव्राजीः अव्राजिष्टम् अव्राजिष्ट
अव्राजिषम् अव्राजिष्व अव्राजिष्म व्रज (गतौ, भ्वादिगण, परस्मै, लुङ्)
अव्राजिष्यत् अव्राजिष्यताम् अव्राजिष्यन् अव्राजिष्यः अव्राजिष्यतम् अव्राजिष्यत
अव्राजिष्यम् अव्राजिष्याव अव्राजिष्याम व्रज (मार्गसंस्कारगत्योः, चुरादिगण, परस्मै, लट्) व्राजयति
वाजयतः व्राजयन्ति व्राजयसि
व्राजयथ वाजयामि व्राजयावः
वाजयामः व्रज (मार्गसंस्कारगत्योः, चुरादिगण, परस्मै, लोट्)
वाजयतु वाजयताम् वाजयन्तु व्राजय वाजयतम्
वाजयत व्राजयानि व्राजयाव
वाजयांम व्रज (मार्गसंस्कारगत्योः, चुरादिगण, परस्मै, लङ्)
अवाजयत् अवाजयताम् अवाजयन अवाजयः अवाजयतम
अवाजयत अव्राजयम् अवाजयाव
अव्राजयाम
व्राजयथः
For Private and Personal Use Only