SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४७ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वर्च (दीप्तौ, भ्वादिगण, आत्मने, लुङ्) अवर्चिष्यत अवर्चिष्येताम् अवर्चिष्यन्त अवर्चिष्यथाः अवर्चिष्येथाम् अवर्चिष्यध्वम् अवर्चिष्ये अवर्चिष्यावहि अवर्चिष्यामहि व्रज (गतौ, भ्वादिगण, परस्मै, लट्) व्रजति व्रजतः व्रजन्ति व्रजसि व्रजथः व्रजथ व्रजामि व्रजावः व्रजामः व्रज (गतौ, भ्वादिगण, परस्मै, लोट्) व्रजतु व्रजताम् व्रजन्तु व्रज व्रजतम् व्रजत व्रजानि व्रजाव व्रजाम व्रज (गतो, भ्वादिगण, परस्मै, लङ्) अव्रजत अव्रजताम् अव्रजन अव्रजतम् अव्रजत अव्रजम् अवजाव अव्रजाम व्रज (गतौ, भ्वादिगण, परस्मै, विधिलिङ्) व्रजेत व्रजेताम् व्रजेयुः व्रजेः व्रजेतम् व्रजेत व्रजेयम् व्रजेव व्रजेम व्रज (गतौ, भ्वादिगण, परस्मै, लिट्) वव्राज वव्रजतुः वव्रजुः वव्रजिथ वव्रजथुः वव्रज वव्राज वव्रजिव वव्रजिम व्रज (गतौ, भ्वादिगण, परस्मै, लुट्) व्रजिता वजितारौ व्रजितारः व्रजितासि व्रजितास्थः व्रजितास्थ व्रजितास्मि व्रजितास्वः व्रजितास्मः अव्रजः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy