________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ववर्चे
ववचिरे
६४६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वर्च (दीप्तौ, भ्वादिगण, आत्मने, लङ्)
अवर्चत अवर्चेताम् अवर्चन्त अवर्चथाः अवYथाम अवर्चध्वम
अवर्चे अवर्चावहि अवर्चामहि वर्च (दीप्तौ, भ्वादिगण, आत्मने, विधिलिङ्) वर्चेत
वर्चेयाताम् वर्चेरन् वर्चेथाः
वर्चेयाथाम वर्चेध्वम् वर्चेय वर्चेवहि वर्चेमहि वर्च (दीप्तौ, भ्वादिगण, आत्मने, लिट्)
ववर्चाते ववचिषे वव थे
ववर्चिध्वे ववर्चे
ववर्चिवहे ववर्चिमहे वर्च (दीप्तौ, भ्वादिगण, आत्मने, लुट्) वर्चिता
वर्चितारौ वर्चितारः वर्चितासे वर्चितासाथे वर्चिताध्वे
वर्चिताहे वर्चितास्वहे वर्चितास्महे वर्च (दीप्तौ, भ्वादिगण, आत्मने, लट्)
वर्चिष्यते वर्चिष्येते वर्चिष्यन्ते वर्चिष्यसे वर्चिष्येथे वर्चिष्यध्वे वर्चिष्ये
वर्चिष्यावहे वर्चिष्यामहे वर्च (दीप्तौ, भ्वादिगण, आत्मने, आशीर्लिङ्)
वर्चिषीष्ट वर्चिषीयास्ताम् वर्चिषीरन् वर्चिषीष्ठाः वर्चिषीयास्थाम् वर्चिषीध्वम्
वर्चिषीय वर्चिषीवहि वर्चिषीमहि वर्च (दीप्तौ, भ्वादिगण, आत्मने, लुङ्)
अवर्चिष्ट अवर्चिषाताम् अवर्चिषत अवर्चिष्ठाः अवर्चिषाथाम अवर्चिध्वम् अवचिषि अवर्चिष्वहि अवर्चिष्महि
For Private and Personal Use Only