SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यथिता व्यथित व्यथिताहे संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली व्यथ (भयसञ्चालनयोः, भ्वादिगण, आत्मने, लुट् ) व्यथितारौ व्यथितासाथे व्यथितास्वहे व्यथिष्यते व्यथिष्यसे व्यथिष्ये व्यथ (भयसञ्चालनयोः, भ्वादिगण, आत्मने व्यथिष्येते व्यथिष्येथे व्यथिष्यावहे व्यथ (भयसञ्चालनयोः, भ्वादिगण, आत्मने आशीर्लिङ्) व्यथिषीष्ट व्यथिषीष्ठाः व्यथिषीय www.kobatirth.org अव्यथिष्ट अव्यथिष्ठाः अव्यथिषि 2 अव्यथिष्यत अव्यथिष्यथाः अव्यथिष्ये व्यथिषीयास्ताम् व्यथिषीयास्थाम् व्यथिषीवहि व्यथ (भयसञ्चालनयोः, भ्वादिगण, आत्मने, लुङ्) वर्चते वर्चसे वर्चे वर्च (दीप्तौ, भ्वादिगण, आत्मने, लट्) वर्चे वर्चेथे वर्चाव Acharya Shri Kailassagarsuri Gyanmandir अव्यथिषाताम् अव्यथिषाथाम् अव्यथिष्वहि व्यथ (भयसञ्चालनयोः, भ्वादिगण, आत्मने, लृङ् ) अव्यथिष्येताम् अव्यथिष्येथा अव्यथिष्यावहि वर्च (दीप्ती, भ्वादिगण, आत्मने, लोट्) वर्च॒ताम् वर्चस्व वर्चे व्यथितार: व्यथितावे व्यथितास्महे वर्चेताम् वर्चेथाम् वर्चा है ऌट्) For Private and Personal Use Only व्यथिष्यन्ते व्यथिष्यध्वे व्यथिष्यामहे व्यथिषीरन् व्यथिषीध्वम् व्यथिषीमहि अव्यथिषत अव्यथिढ़वम् अव्यथिष्महि अव्यथिष्यन्त अव्यथिष्यध्वम् अव्यथिष्यामहि वर्च वर्चध्वे वर्चाम वर्चन्ताम् वर्चध्वम वर्चाम ६४५
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy