________________
Shri Mahavir Jain Aradhana Kendra
व्यथिता
व्यथित व्यथिताहे
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
व्यथ (भयसञ्चालनयोः, भ्वादिगण, आत्मने, लुट् )
व्यथितारौ व्यथितासाथे व्यथितास्वहे
व्यथिष्यते
व्यथिष्यसे
व्यथिष्ये
व्यथ (भयसञ्चालनयोः, भ्वादिगण, आत्मने
व्यथिष्येते
व्यथिष्येथे व्यथिष्यावहे
व्यथ (भयसञ्चालनयोः, भ्वादिगण, आत्मने आशीर्लिङ्)
व्यथिषीष्ट
व्यथिषीष्ठाः
व्यथिषीय
www.kobatirth.org
अव्यथिष्ट
अव्यथिष्ठाः
अव्यथिषि
2
अव्यथिष्यत
अव्यथिष्यथाः अव्यथिष्ये
व्यथिषीयास्ताम् व्यथिषीयास्थाम्
व्यथिषीवहि
व्यथ (भयसञ्चालनयोः, भ्वादिगण, आत्मने, लुङ्)
वर्चते
वर्चसे
वर्चे
वर्च (दीप्तौ, भ्वादिगण, आत्मने, लट्)
वर्चे
वर्चेथे
वर्चाव
Acharya Shri Kailassagarsuri Gyanmandir
अव्यथिषाताम् अव्यथिषाथाम्
अव्यथिष्वहि
व्यथ (भयसञ्चालनयोः, भ्वादिगण, आत्मने, लृङ् )
अव्यथिष्येताम्
अव्यथिष्येथा
अव्यथिष्यावहि
वर्च (दीप्ती, भ्वादिगण, आत्मने, लोट्)
वर्च॒ताम्
वर्चस्व
वर्चे
व्यथितार: व्यथितावे
व्यथितास्महे
वर्चेताम्
वर्चेथाम्
वर्चा है
ऌट्)
For Private and Personal Use Only
व्यथिष्यन्ते
व्यथिष्यध्वे
व्यथिष्यामहे
व्यथिषीरन् व्यथिषीध्वम्
व्यथिषीमहि
अव्यथिषत अव्यथिढ़वम्
अव्यथिष्महि
अव्यथिष्यन्त
अव्यथिष्यध्वम् अव्यथिष्यामहि
वर्च
वर्चध्वे
वर्चाम
वर्चन्ताम्
वर्चध्वम
वर्चाम
६४५