________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३७
वर्तते
वर्तेथाम्
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृञ् (वरणे, ज्यादिगण, आत्मने, लुङ्)
अवरिष्यत अवरिष्येताम् अवरिष्यन्त अवरिष्यथाः अवरिष्येथाम अवरिष्यध्वम्
अवरिष्ये अवरिष्यावहि अवरिष्यामहि वृतु (वर्तने, भ्वादिगण, आत्मने, लट्)
वर्तेते
वर्तन्ते वर्तसे वर्तेथे
वर्तध्वे वर्ते वर्तावहे
वर्तामहे वृतु (वर्तने, भ्वादिगण, आत्मने, लोट्) वर्तताम् वर्तेताम्
वर्तन्ताम् वर्तस्व
वर्तध्वम वर्ते वर्तावहै
वर्तामहै वृतु (वर्तने, भ्वादिगण, आत्मने, लङ्) अवर्तत
अवर्तेताम् अवर्तन्त अवर्तथाः अवर्तेथाम् अवर्तध्वम् अवर्ते
अवर्तावहि अवर्तामहि वृतु (वर्तने, भ्वादिगण, आत्मने, विधिलिङ्) वर्तेत वर्तेयाताम्
वर्तेरन् वर्तेथाः वर्तेयाथाम्
वर्तेध्वम् वर्तेय वर्तेवहि
वर्तेमहि वृतु (वर्तने, भ्वादिगण, आत्मने, लिट्) ववृते ववृताते
ववृतिरे ववृतिषे ववृताथे
ववृतिध्वे ववृते
ववृतिवहे ववृतिमहे वृतु (वर्तने, भ्वादिगण, आत्मने, लुट्)
वर्तिता वर्तितारौ वर्तितारः वर्तितासे वर्तितासाथे
वर्तिताध्वे वर्तिताहे
वर्तितास्वहे वर्तितास्महे
For Private and Personal Use Only