SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृणीमहि ववरे ६३६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृञ् (वरणे, ज्यादिगण, आत्मने, लङ्) अवृणीत अवृणाताम् अवृणत अवृणीथाः अवृणाथाम अवृणीध्वम् अवृणि अवृणीवहि अवृणीमहि वृञ् (वरणे, ज्यादिगण, आत्मने, विधिलिङ्) वृणीत वृणीयाताम् वृणीरन् वृणीथाः वृणीयाथाम् वृणीध्वम् वृणीय वृणीवहि वृञ् (वरणे, क्र्यादिगण, आत्मने, लिट्) ववरे ववराते ववरिरे ववरिषे ववराथे ववरिध्वे ववरिवहे ववरिमहे वृञ् (वरणे, क्र्यादिगण, आत्मने, लुट्) वरिता वरितारौ वरितारः वरितासे वरितासाथे वरिताध्वे वरिताहे वरितास्वहे वरितास्महे वृञ् (वरणे, व्यादिगण, आत्मने, लट्) वरिष्यते वरिष्येते वरिष्यन्ते वरिष्यसे वरिष्येथे वरिष्यध्वे वरिष्ये वरिष्यावहे वरिष्यामहे वृञ् (वरणे, व्रयादिगण, आत्मने, आशीर्लिङ्) वरिषीष्ट वरिषीयास्ताम् वरिषीरन् वरिषीष्ठाः वरिषीयास्थाम वरिषीढ्वम् वरिषीय वरिषीवहि वरिषीमहि वृञ् (वरणे, ज्यादिगण, आत्मने, लुङ्) अवरिष्ट अवरिषाताम् अवरिषत अवरिष्ठाः अवरिषाथाम अवरिढ्वम् अवरिषि अवरिष्वहि अवरिष्महि For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy