________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
वृञ् (वरणे, क्र्यादिगण, परस्मै, लुट्)
वरीता
वरीतासि
वरीतास्मि
वरीतारौ
वरीतास्थः
वरीतास्वः
वृञ् (वरणे, क्र्यादिगण, परस्मै, ऌट्)
वरीष्यति
वरीष्यसि
वष्यामि
अवरिष्यत् अवरिष्यः
अवरिष्यम्
वरीष्यतः
वरीष्यथः
वरीष्यावः
वृञ् (वरणे, क्र्यादिगण, परस्मै, आशीर्लिङ्)
वूर्यात् वूर्या: वूर्यासम्
वृञ् (वरणे, क्र्यादिगण, परस्मै, लुङ्)
अवारीत् अवारी :
अवारिषम्
वृञ् (वरणे, क्र्यादिगण, परस्मै, लुङ)
वूर्यास्ताम् वूर्यास्तम् वूर्यास्व
अवारिष्टाम्
अवारीष्टम्
अवारिष्व
अवरिष्यताम्
अवरिष्यतम्
अवरिष्याव
वृञ् (वरणे, क्र्यादिगण, आत्मने, लट्)
वृणाते
वृणीते वृणीषे वृणे
वृणाथे
वृणीवहे
वृञ् (वरणे, क्र्यादिगण, आत्मने, लोट्)
वृणीताम् वृणीष्व वृणै
वृणाताम्
वृणाथाम्
वणावहै
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
वरीतारः
वतास्थ
वरीतास्मः
वरीष्यन्ति
वष्यथ
वरीष्यामः
वूर्यासुः वूर्यास्त
वूर्यास्म
अवारिषुः
अवारिष्ट
अवारिष्म
अवरिष्यन्
अवरिष्यत
अवरिष्याम
वृणन्ते
वृणा
वृणीमहे
वृणताम् वृणीध्वम् वृणाम है
६३५