SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृणीथ ६३४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृञ् (वरणे, स्वादिगण, आत्मने, लुङ्) अवरिष्ट अवरिषाताम अवरिषत अवरिष्ठाः अवरिषाथाम् अवरिध्वम् अवरिषि अवरिष्वहि अवरिष्महि वृञ् (वरणे, स्वादिगण, आत्मने, लुङ्) अवरिष्यत अवरिष्येताम् अवरिष्यन्त अवरिष्यथाः अवरिष्येथाम् अवरिष्यध्वम् अवरिष्ये अवरिष्यावहि अवरिष्यामहि वृञ् (वरणे, ज्यादिगण, परस्मै, लट्) वृणाति वृणीतः वृणन्ति वृणासि वृणीथः वृणामि वृणीवः वृणीमः वृञ् (वरणे, व्रयादिगण, परस्मै, लोट) वृणातु वृणीताम् वणीहि वृणीतम् वृणानि वृणाव वृणाम वृञ् (वरणे, क्र्यादिगण, परस्मै, लङ्) अवृणात् अवृणीताम् अवृणन् अवृणाः अवृणीतम् अवृणीत अवृणाम् अवृणीव अवृणीम वृञ् (वरणे, व्रयादिगण, परस्मै, विधिलिङ्) वृणीयात् वृणीयाताम् वृणीयुः वणीयाः वृणीयातम् वणीयात वृणीयाम् वृणीयाव वृणीयाम वृञ् (वरणे, ज्यादिगण, परस्मै, लिट्) ववार ववरूः ववरिथ ववरथुः ववर ववरिव ववरिम वृणान्तु वृणीत ववरतुः ववार For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy