________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३३
वृणवै
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृञ् (वरणे, स्वादिगण, आत्मने, लोट्)
वृणुताम् वृण्वाताम् वृण्वताम् वृणुष्व वृण्वाथाम्
वृणुध्वम् वृणवावहै
वृणवामहै वृञ् (वरणे, स्वादिगण, आत्मने, लङ्) अवृणुत
अवृण्वाताम् अवृण्वत अवृणुथाः अवृण्वाथाम् अवृणुध्वम् अवृण्वि
अवृणुवहि अवृणुमहि वृञ् (वरणे, स्वादिगण, आत्मने, विधिलिङ्)
वृण्वीत वृण्वीयाताम् वृण्वीरन् वृण्वीथाः वृण्वीयाथाम् वृण्वीध्वम्
वृण्वीय वृण्वीवहि वृण्वीमहि वृञ् (वरणे, स्वादिगण, आत्मने, लिट्)
वव्राते ववाथे
ववध्वे ववे ववृवहे
ववृमहे वृञ् (वरणे, स्वादिगण, आत्मने, लुट्) वरिता वरितारौ
वरितारः वरितासे
वरितासाथे वरिताध्वे वरिताहे वरितास्वहे वरितास्महे वृञ् (वरणे, स्वादिगण, आत्मने, लट्) वरिष्यते वरिष्येते
वरिष्यन्ते वरिष्यसे वरिष्येथे
वरिष्यध्वे वरिष्ये
वरिष्यावहे वरिष्यामहे वृञ् (वरणे, स्वादिगण, आत्मने, आशीर्लिङ्)
वरिषीष्ट वरिषीयास्ताम् वरिषीरन् वरिषीष्ठाः
वरिषीयास्थाम् वरिषीध्वम् वरिषीय वरिषीवहि
वरिषीमहि
वने
वविरे
ववषे
For Private and Personal Use Only