________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ववृम
६३२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृञ् (वरणे, स्वादिगण, परस्मै, लिट्) ववार वव्रतः
वत्रुः ववरिथ वव्रथुः
वव्र ववार
ववव वृञ् (वरणे, स्वादिगण, परस्मै, लुट्) वरिता वरितारौ
वरितारः वरितासि
वरितास्थः वरितास्थ वरितास्मि वरितास्वः वरितास्मः वृञ् (वरणे, स्वादिगण, परस्मै, लट्) वरिष्यति
वरिष्यतः वरिष्यन्ति वरिष्यसि वरिष्यथः
वरिष्यथ वरिष्यामि वरिष्यावः
वरिष्यामः वृञ् (वरणे, स्वादिगण, परस्मै, आशीर्लिङ्)
क्रियास्ताम् क्रियास्तम्
वियास्त क्रियासम् व्रियास्व
क्रियास्म वृञ् (वरणे, स्वादिगण, परस्मै, लुङ्) अवारीत
अवारिष्टाम् अवारिषुः अवारीः
अवारिष्टम् अवारिष्ट अवारिषम् अवारिष्व
अवारिष्म वृञ् (वरणे, स्वादिगण, परस्मै, लुङ्)
अवरिष्यत् अवरिष्यताम् अवरिष्यन् अवरिष्यः अवरिष्यतम् अवरिष्यत अवरिष्यम् अवरिष्याव
अवरिष्याम वृञ् (वरणे, स्वादिगण, आत्मने, लट्) वृणुते वृण्वाते
वृण्वते वृणुषे वृण्वाथे
वृणुध्वे वृण्वे
वृणुवहे
वियासुः
व्रियात् वियाः
अवारयत
वृणुमहे
For Private and Personal Use Only