SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ववृम ६३२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृञ् (वरणे, स्वादिगण, परस्मै, लिट्) ववार वव्रतः वत्रुः ववरिथ वव्रथुः वव्र ववार ववव वृञ् (वरणे, स्वादिगण, परस्मै, लुट्) वरिता वरितारौ वरितारः वरितासि वरितास्थः वरितास्थ वरितास्मि वरितास्वः वरितास्मः वृञ् (वरणे, स्वादिगण, परस्मै, लट्) वरिष्यति वरिष्यतः वरिष्यन्ति वरिष्यसि वरिष्यथः वरिष्यथ वरिष्यामि वरिष्यावः वरिष्यामः वृञ् (वरणे, स्वादिगण, परस्मै, आशीर्लिङ्) क्रियास्ताम् क्रियास्तम् वियास्त क्रियासम् व्रियास्व क्रियास्म वृञ् (वरणे, स्वादिगण, परस्मै, लुङ्) अवारीत अवारिष्टाम् अवारिषुः अवारीः अवारिष्टम् अवारिष्ट अवारिषम् अवारिष्व अवारिष्म वृञ् (वरणे, स्वादिगण, परस्मै, लुङ्) अवरिष्यत् अवरिष्यताम् अवरिष्यन् अवरिष्यः अवरिष्यतम् अवरिष्यत अवरिष्यम् अवरिष्याव अवरिष्याम वृञ् (वरणे, स्वादिगण, आत्मने, लट्) वृणुते वृण्वाते वृण्वते वृणुषे वृण्वाथे वृणुध्वे वृण्वे वृणुवहे वियासुः व्रियात् वियाः अवारयत वृणुमहे For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy