________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृञ् (आवरणे, चुरादिगण, आत्मने, आशीर्लिङ्)
वारयिषीष्ट वारयिषीयास्ताम् वारयिषीरन् वारयिषीष्ठाः वारयिषीयास्थाम वारयिषीध्वम्
वारयिषीवहि वारयिषीमहि वृञ् (आवरणे, चुरादिगण, आत्मने, लुङ्)
अवीवरत अवीवरेताम् अवीवरन्त अवीवरथाः अवीवरेथाम् अवीवरध्वम् अवीवरे
अवीवरावहि अवीवरामहि वृञ् (आवरणे, चुरादिगण, आत्मने, लुङ्)
अवारयिष्येताम् अवारयिष्यन्त अवारयिष्यथाः अवारयिष्येथाम् अवारयिष्यध्वम्
अवारयिष्ये अवारयिष्यावहि अवारयिष्यामहि वृञ् (वरणे, स्वादिगण, परस्मै, लट्) वृणोति वृणुतः
वृण्वन्ति वृणोषि वृणुथः
वृणुथ वृणोमि वृणुवः
वृणुमः वृञ् (वरणे, स्वादिगण, परस्मै, लोट्) वृणोतु वृणुताम्
वृण्वन्तु वृणु वृणुतम्
वृणुत वृणवानि वृणुवाव
वृणुवाम वृञ् (वरणे, स्वादिगण, परस्मै, लङ्) अवृणोत् अवृणुताम्
अवृण्वन् अवृणोः अवृणुतम्
अवृणुत अवृणवम् अवृणुव
अवृणुम वृञ् (वरणे, स्वादिगण, परस्मै, विधिलिङ्) वृणुयात्
वृणुयाताम् वृणुयुः वृणुयाः वृणुयातम्
वृणुयात वृणुयाम् वृणुयाव
वृणुयाम
For Private and Personal Use Only