SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृतु (वर्तने, भ्वादिगण, आत्मने, लट्) वर्तिष्यते वर्तिष्येते वर्तिष्यन्ते वर्तिष्यसे वर्तिष्येथे वर्तिष्यध्वे वर्तिष्ये वर्तिष्यावहे वर्तिष्यामहे वृतु (वर्तने, भ्वादिगण, आत्मने, आशीर्लिङ्) वर्तिषीष्ट वर्तिषीयास्ताम् वर्तिषीरन वर्तिषीष्ठाः वर्तिषीयास्थाम् वर्तिषीध्वम् वर्तिषीय वर्तिषीवहि वर्तिषीमहि वृतु (वर्तने, भ्वादिगण, आत्मने, लुङ्) अवर्तिष्ट अवर्तिषाताम् अवर्तिषत अवतिष्ठाः अवर्तिषाथाम् अवर्तिढ़वम् अवर्तिषि अवर्तिष्वहि अवर्तिष्महि वृतु (वर्तने, भ्वादिगण, आत्मने, लुङ्) अवर्तिष्यत अवर्तिष्येताम् अवर्तिष्यन्त अवर्तिष्यथाः अवर्तिष्येथाम् अवतिष्यध्वम अवर्तिष्ये अवर्तिष्यावहि अवर्तिष्यामहि वद (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लट्) वदति वदतः वदन्ति वदसि वदथः वदथ वदामि वदावः वद (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लोट्) वदताम् वद वदतम् वदत वदानि वद (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लङ्) अवदत अवदताम् अवदन अवदः अवदतम् अवदत अवदाव अवदाम वदामः वदतु वदन्तु वदाव वदाम अवदम् For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy