________________
Shri Mahavir Jain Aradhana Kendra
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
ई ( गतौ, भ्वादिगण, परस्मै, लङ्)
आयताम्
आयतम्
आयाव
आयत्
आयः
आयम्
ई ( गतौ, भ्वादिगण, परस्मै, विधिलिङ्)
अयेत्
अयेः
अयेयम्
www.kobatirth.org
ई ( गतौ, भ्वादिगण, परस्मै, लिट्)
ईयतुः
इयथुः
इयिव
एता
एतासि एतस्मि
अयेताम्
अयेतम्
अयेव
इत safar
इयाय
ई ( गतौ, भ्वादिगण, परस्मै, लुट् )
एतारौ
एतास्थः
एतास्वः
ई ( गतौ, भ्वादिगण, परस्मै, लृट्)
एष्यति
एष्यतः
एष्यसि
एष्यथः
याम
एष्यावः
ई ( गतौ, भ्वादिगण, परस्मै, आशीर्लिङ)
इयात्
इयाः
इयासम्
ऐषीत्
ऐषी:
ऐषम्
इयास्ताम्
इयास्तम्
इयास्व
ई ( गतौ, भ्वादिगण, परस्मै, लुङ्)
ऐष्टाम्
ऐतम्
ऐष्व
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
आयन्
आयत
आयाम
अयेयुः
अयेत
अम
इयुः
इय
इयिम
एतारः
एतास्थ
एतास्मः
एष्यन्ति
एष्यथ
एष्यामः
इयासुः
इयास्त
इयास्म
ऐषुः
ऐष्ट
ऐष्म
५३