SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली ई ( गतौ, भ्वादिगण, परस्मै, लङ्) आयताम् आयतम् आयाव आयत् आयः आयम् ई ( गतौ, भ्वादिगण, परस्मै, विधिलिङ्) अयेत् अयेः अयेयम् www.kobatirth.org ई ( गतौ, भ्वादिगण, परस्मै, लिट्) ईयतुः इयथुः इयिव एता एतासि एतस्मि अयेताम् अयेतम् अयेव इत safar इयाय ई ( गतौ, भ्वादिगण, परस्मै, लुट् ) एतारौ एतास्थः एतास्वः ई ( गतौ, भ्वादिगण, परस्मै, लृट्) एष्यति एष्यतः एष्यसि एष्यथः याम एष्यावः ई ( गतौ, भ्वादिगण, परस्मै, आशीर्लिङ) इयात् इयाः इयासम् ऐषीत् ऐषी: ऐषम् इयास्ताम् इयास्तम् इयास्व ई ( गतौ, भ्वादिगण, परस्मै, लुङ्) ऐष्टाम् ऐतम् ऐष्व Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only आयन् आयत आयाम अयेयुः अयेत अम इयुः इय इयिम एतारः एतास्थ एतास्मः एष्यन्ति एष्यथ एष्यामः इयासुः इयास्त इयास्म ऐषुः ऐष्ट ऐष्म ५३
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy