________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ईक्षसे ईक्षे
ईक्षेते ईक्षेथे ईक्षावहे
ईक्षावहै
५४
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ई (गतौ, भ्वादिगण, परस्मै, लङ्) ऐष्यत् ऐष्यताम्
ऐष्यन् ऐष्यः ऐष्यतम्
ऐष्यत ऐष्यम् ऐष्याव
ऐष्याम ईक्ष (दर्शने, भ्वादिगण, आत्मने, लट्) ईक्षते
ईक्षन्ते ईक्षध्वे
ईक्षामहे ईक्ष (दर्शने, भ्वादिगण, आत्मने, लोट्) ईक्षताम ईक्षेताम्
ईक्षन्ताम् ईक्षस्व ईक्षेथाम्
ईक्षध्वम् ई:
ईक्षामहै ईक्ष (दर्शने, भ्वादिगण, आत्मने, लङ्) ऐक्षत
ऐक्षन्त ऐक्षथाः
ऐक्षेथाम् ऐक्षध्वम् ऐक्षे ऐक्षावहि
ऐक्षामहि ईक्ष (दर्शने, भ्वादिगण, आत्मने, विधिलिङ्) ईक्षेत
ईक्षेयाताम् ईक्षेरन् ईक्षेथाः ईक्षेयाथाम्
ईक्षेध्वम् ईक्षेय ईक्षेवहि ईक्षेमहि ईक्ष (दर्शने, भ्वादिगण, आत्मने, लिट्)
ईक्षाञ्चक्रे ईक्षाञ्चक्राते ईक्षाञ्चक्रिरे ईक्षाञ्चकृषे ईक्षाञ्चक्राथे ईक्षाञ्चकढ़वे
ईक्षाञ्चक्रे ईक्षाञ्चकृवहे ईक्षाञ्चकृमहे ईक्ष (दर्शने, भ्वादिगण, आत्मने, लुट)
ईक्षिता ईक्षितारौ ईक्षितारः ईक्षितासे ईषितासाथे ईक्षिताध्ये ईक्षिताहे ईक्षितास्वहे ईक्षितास्महे
ऐक्षेताम्
For Private and Personal Use Only