________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऐषितारः
इष्याः
५२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली इष (इच्छायाम्, तुदादिगण, परस्मै, लुट्) ऐषिता
ऐषितारौ ऐषितासि ऐषितास्थः
ऐषितास्थ ऐषितास्मि ऐषितास्वः ऐषितास्मः इष (इच्छायाम, तुदादिगण, परस्मै, लट्) एषिष्यति एषिष्यतः
एषिष्यन्ति एषिष्यसि
एषिष्यथः एषिष्यथ एषिष्यामि एषिष्यावः
एषिष्यामः इष (इच्छायाम, तुदादिगण, परस्मै, आशीर्लिङ्) इष्यात्
इष्यास्ताम् इष्यासुः इष्यास्तम्
इष्यास्त इष्यासम् इष्यास्व
इश्यास्म इष (इच्छायाम्, तुदादिगण, परस्मै, लुङ्) ऐषीत्
ऐषिष्टाम् ऐषीः
ऐषिष्टम् ऐषिष्ट ऐषिषम् ऐषिष्व
ऐषिष्म इष (इच्छायाम्, तुदादिगण, परस्मै, लुङ्) ऐषिष्यत् ऐषिष्यताम्
ऐषिश्यन् ऐषिश्यः
ऐषिष्यतम् ऐषिष्यत ऐषिष्यम् ऐषिष्याव
ऐषिष्याम ई (गतौ, भ्वादिगण, परस्मै, लट्) अयति अयतः
अयन्ति अयसि
अयथः अयामि अयावः
अयामः ई (गतौ, भ्वादिगण, परस्मै, लोट) अयतु
अयताम् अय
अयतम् अयानि अयाव
अयाम
ऐषिषुः
अयथ
अवन्तु
अयत
For Private and Personal Use Only