________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृजी (वर्जने, रुधादिगण, परस्मै, लट्)
वर्जिष्यति वर्जिष्यतः वर्जिष्यन्ति वर्जिष्यसि
वर्जिष्यथः वर्जिष्यथ वर्जिष्यामि वर्जिष्याव: वर्जिष्यामः वृजी (वर्जने, रुधादिगण, परस्मै, आशीर्लिङ्) वृज्यात
वृज्यास्ताम् वृज्यासुः वृज्याः वृज्यास्तम्
वृज्यास्त वृज्यासम् वृज्यास्व
वृज्यास्म वृजी (वर्जने, रुधादिगण, परस्मै, लुङ्)
अवर्जीत अवर्जिष्टाम् अवर्जिषुः अवर्जीः
अवर्जिष्टम् अवर्जिष्ट अवर्जिषम् अवर्जिष्व अवर्जिष्म वृजी (वर्जने, रुधादिगण, परस्मै, लुङ्)
अवर्जिष्यत् अवर्जिष्यताम् अवर्जिष्यन अवर्जिष्यः अवर्जिष्यतम् अवर्जिष्यत
अवर्जिष्यम् अवर्जिष्याव अवर्जिष्याम वृञ् (आवरणे, चुरादिगण, परस्मै, लट्) वारयति वारयतः
वारयन्ति वारयसि वारयथः
वारयथ वारयामि वारयावः
वारयामः वृञ् (आवरणे, चुरादिगण, परस्मै, लोट्) वारयतु वारयताम्
वारयन्तु वारय वारयतम्
वायत वारयाणि वारयाव
वारयाम वृञ् (आवरणे, चुरादिगण, परस्मै, लङ्)
अवारयत् अवारयताम् अवारयन् अवारयः
अवारयतम् अवारयम् अवारयाव
अवारयाम
अवारयत
For Private and Personal Use Only