________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वृञ् (आवरणे, चुरादिगण, परस्मै, विधिलिङ्) वारयेत् वारयेताम्
वारयेयः वारयेः वारयेतम्
वारयेत वारयेयम् वारयेव
वारयेम वृञ् (आवरणे, चुरादिगण, परस्मै, लिट्)
वारयाञ्चकार वारयाञ्चक्रतुः वारयाञ्चक्रुः वारयाञ्चकर्थ वारयाञ्चक्रथुः वारयाञ्चक्र
वारयाञ्चकार वारयाञ्चकृव वारयाञ्चकृम वृञ् (आवरणे, चुरादिगण, परस्मै, लुट्)
वारयिता वारयितारौ वारयितारः वारयितासि वारयितास्थः वारयितास्थ
वारयितास्मि वारयितास्वः वारयितास्मः वृञ् (आवरणे, चुरादिगण, परस्मै, लट्)
वारयिष्यति वारयिष्यतः वारयिष्यन्ति वारयिष्यसि वारयिष्यथः वारयिष्यथ वारयिष्यामि वारयिष्यावः
वारयिष्यामः वृञ् (आवरणे, चुरादिगण, परस्मै, आशीर्लिङ्) वार्यात
वार्यास्ताम् वार्यासः वायोः वार्यास्तम्
वार्यास्त वार्यासम् वार्यास्व
वार्यास्म वृञ् (आवरणे, चुरादिगण, परस्मै, लुङ्) अवीवरत् अवीवरताम
अवीवरन् अवीवरः
अवीवरतम् अवीवरत अवीवरम्
अवीवराव अवीवराम वृञ् (आवरणे, चुरादिगण, परस्मै, लुङ्)
अवारयिष्यत् अवारयिष्यताम् अवारयिष्यन् अवारयिष्यः अवारयिष्यतम् अवारयिष्यत अवारयिष्यम् अवारयिष्याव अवारयिष्याम
For Private and Personal Use Only